SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो ४ इत्थीपरिण्णज्झयणं पढमुद्देसो णिज्जुत्ति- संबंधो-"आमोक्खाय परिव्वएज्जासि" [गा० २४५] त्ति पडिलोमे उबसग्गे अधियासेन्तो इमे इत्यन्ये अनुलोमाः । उपोद्धात चुण्णिजुयं भी एव तस्योपदिश्यते-पूर्व प्रव्रजति पश्चादुपसर्गान् सहतीत्यतोऽपदिश्यतेसूयगडंग २४६. 'ये मातरं च पितरं च, विप्पजधाय पुब्बसंजोगं । सुत्तं ___ एगे सहिते चरिस्सामि, आरतमेधुणो 'विवित्तेसी ॥१॥ ॥१२५॥ २४६. ये मातरं च पितरं च० वृत्तम् । ये इति अणिहिट्ठणिदेसो । चशब्दोऽधिकवचनादिषु, भ्रातरं भगिनी[मि]त्यादि । विविधं प्रधाय विप्रधाय तृणमिव पटान्तलग्नम् । पूर्वसंयोगो गृहसंयोगः, अथवा जातः सन् यैः सह पश्चात् संयुज्यते स संयोगः, स तु भार्या-श्वशुर-पुत्र-दुहित्रादि, अथवा सर्व एव पूर्वापरसहसम्बन्धः पूर्वसंयोगो भवति । अथवा द्रव्य-भावतः पूर्वसंयोगः । द्रव्ये स्वजनसंस्तवो नोखजनसंस्तवश्च । स्वजने पूवापरसंस्तवः । नोखजनसंस्तवत्रिविधः सच्चित्तादि । सच्चित्ते दुपद-चतुष्पदा-ऽपदं, द्विपदे दासी-दास-भृत्य-मित्रवर्गादि, चतुष्पदे हस्ति-अश्व-गो-महिष्यादि, अपदे | आरामोद्यान-पुष्प-फलादि १ । अचित्ते हिरण्णादि २ । मिश्रे साधारणालङ्कार-प्रहरण-हस्त्यश्वादि ३ । भावे मिच्छत्ता-विरतिअण्णाणादि । एगे सहिते चरिस्सामि, एगो णाम राग-दोसरहितो, सहितो णाणादीहि, आत्मनो वा हितः स्वहितः, चरति गच्छति चयूर्यते चैकोऽर्थः । आरतमधुणो णाम उपरतमैथुनः । कतर आरतः ? विवित्तेसी, विवित्तं द्रव्ये शून्यागारं ॥१२५॥ १ जे खं १ खं २ पु १ पु २॥ २ विवित्तेसु ७० दी । विवित्तेसी खं १ ख २ पु १ पु २ वृपा० । विवित्तमेसी चूपा० ॥ Jan Educal RI For Private Personal Use Only Nirainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy