________________
धर्मं प्रति असमर्थाः । अप्पसत्तिया नाम परीसहभीरुणो । रणसूरवादिणो वि णारीवसगा दीसंति, जधा ते चेव जोदादयो ।। ५ ।। ६ ।। ५१ ।। ५२ ।। को पुण सूरो ?, उच्यते
* धम्मम्मि जो दढमेई सो सूरो सत्तिओ य वीरो य ।
ण हु धम्मणिरुच्छाहो पुरिसो सूरो सुबलिओ वि ॥ ७ ॥ ५३ ॥
जो धम्मम्मि दढो सूरो सत्तिगो य, ण उ जो धम्मणिरुच्छाहो, धर्मं प्रति सूरो भवति । यद्यपि बलवानसौ सरीरेण तथाऽप्यसौ दुर्बल एव ॥ ७ ॥ ५३ ॥
* एते चैव य दोसा पुरिसपमादे वि इत्थिगाणं पि ।
तम्हा तु अप्पमादो विरागमैग्गम्मि तासि पि ॥ ८ ॥ ५४ ॥
॥ चउत्थमज्झयणं सम्मतं ॥ ४ ॥
'पुरिसोत्तरिओ धम्मो' त्ति काउं तेण इत्यीपरिण्णा वृत्ता । इत्थीण वि एसा चेव विवरीता पुरिसपरिणा ॥ ८ ॥ ५४ ॥ गयो णामणिप्फण्णो । सुत्ताणुगमे सुत्तमुच्चारतन्त्रं अखलितादि जाव पंचधा विद्धि लक्षणमिति । सुत्तस्स सुत्तेण
१ मदी खं २२ ॥ ६ मसि १ ।
खं १॥
Jain Education International
२ धम्मि णि ६० मो० ॥ ३ य खं १ ॥ ४ पुरिससमाए वि सं १ खं २ पु २ ० ॥ ५ इत्थकाण मग्गम्मि बार्सिसु खं २ ॥
For Private & Personal Use Only
XCXBX-OX CXCXCXCXCXCXCXCX
www.jainelibrary.org