________________
णिज्जुत्तिखुण्णजयं
सूयगडंगसु
॥ १२४ ॥
पढमे संथव० गाधा, जे निहिता पढमे संथव-संलावादिगेहिं पुव्वृत्तं -
सूरा मो मण्णता केइतवियाहि उवहि-नियडिप्पहाणाहिं । गेहिता तु अभय - पज्जोत- कै आधारादिणो बहवे ॥ ४ ॥ ५० ॥
सूरा मो मण्णता० गाधा । सूरा मो मण्णंता, इत्थिहि अपडिविरत त्ति वाक्यशेषः । कैतवं नाम माया, कैतवयुक्ताः कैतविकाः । उवधी नाम अन्येषां वशीकरणम् । अधिका कृतिः निकृतिः नियडी । तत्प्रयोगाद् गहिता तु अभय - पजोत- कूआधारादिणो, सूरो पोतो, कूवया (धा) रो तबस्सी, एवमादिणो जीवा इत्थिदोसेण इह परभवे य णाणाविधाई दुखाई पाति हत्थ - पायच्छेदादीणि ॥ ४ ॥ ५० ॥
Jain Education national
* तम्हा ण हुँ वीसंभो गंतव्वो णिश्चमेव इत्थीणं ।
पढमुद्देसे भणिता जे दोसा ते गणतेणं ॥ ५ ॥ ५१ ॥ * सुसमत्था वि असमत्था कीरंती अप्पसत्तिया पुरिसा । दिस्संति सूरवादी णारीवसगा पण ते सूरा ॥ ६ ॥ ५२ ॥
१ कतियवियाहिं उयहिप्पहा खं १ पु २ ० ॥ 'कूलवालादि खं २ पु २ वृ० ॥ ४ उ खं २ पु २ ॥ खं १ खं २पु२ ॥ ८ 'वायी नारी' नं १ ॥
५
२ गहिया हु अभ° खं १ खं २ पु२ ॥ ३ कूलवारादि खं १ । इत्थी सुं खं २२ ॥ ६ तथा वऽसम खं २ पु २ ॥ ७ दीसंति
For Private & Personal Use Only
(OXCXCXCXXXXXXXX
पढमो सुयक्खंधो
४ इत्थीपरि
णायणं पढमुद्दे सो
॥ १२४ ॥
www.jainelibrary.org