SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिखुण्णजयं सूयगडंगसु ॥ १२४ ॥ पढमे संथव० गाधा, जे निहिता पढमे संथव-संलावादिगेहिं पुव्वृत्तं - सूरा मो मण्णता केइतवियाहि उवहि-नियडिप्पहाणाहिं । गेहिता तु अभय - पज्जोत- कै आधारादिणो बहवे ॥ ४ ॥ ५० ॥ सूरा मो मण्णता० गाधा । सूरा मो मण्णंता, इत्थिहि अपडिविरत त्ति वाक्यशेषः । कैतवं नाम माया, कैतवयुक्ताः कैतविकाः । उवधी नाम अन्येषां वशीकरणम् । अधिका कृतिः निकृतिः नियडी । तत्प्रयोगाद् गहिता तु अभय - पजोत- कूआधारादिणो, सूरो पोतो, कूवया (धा) रो तबस्सी, एवमादिणो जीवा इत्थिदोसेण इह परभवे य णाणाविधाई दुखाई पाति हत्थ - पायच्छेदादीणि ॥ ४ ॥ ५० ॥ Jain Education national * तम्हा ण हुँ वीसंभो गंतव्वो णिश्चमेव इत्थीणं । पढमुद्देसे भणिता जे दोसा ते गणतेणं ॥ ५ ॥ ५१ ॥ * सुसमत्था वि असमत्था कीरंती अप्पसत्तिया पुरिसा । दिस्संति सूरवादी णारीवसगा पण ते सूरा ॥ ६ ॥ ५२ ॥ १ कतियवियाहिं उयहिप्पहा खं १ पु २ ० ॥ 'कूलवालादि खं २ पु २ वृ० ॥ ४ उ खं २ पु २ ॥ खं १ खं २पु२ ॥ ८ 'वायी नारी' नं १ ॥ ५ २ गहिया हु अभ° खं १ खं २ पु२ ॥ ३ कूलवारादि खं १ । इत्थी सुं खं २२ ॥ ६ तथा वऽसम खं २ पु २ ॥ ७ दीसंति For Private & Personal Use Only (OXCXCXCXXXXXXXX पढमो सुयक्खंधो ४ इत्थीपरि णायणं पढमुद्दे सो ॥ १२४ ॥ www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy