________________
xxxxx
णामं ठवणा दविए खेत्ते काले य पैजणणे कम्मे ।
भोगे गुणेय भावे दस एते पुरिसणिक्खेवा ॥ ३ ॥ ४९ ॥
मंठा दविए० गाधा । णामे जधा घडो पडो कलसो । ठवणापुरिसो कटुकम्मादिकता जिणपडिमा वासुदेवपडिमा एवमादि । दव्वे जाणगसरीरादि जधा इत्थी तथा भाणियन्त्रं । खेते जो जत्थ खेत्ते पुरिसो, जधा सोरट्ठो सावगो मागधो वा एवमादि, यस्य वा यत् क्षेत्रं प्राप्य पुंस्त्वं भवति, अन्यत्र न भवति । कालपुरुषोऽपि यावन्तं कालं पुरुषो भवति, जधा - "पुरिसे णं भवंते पुरिसो त्ति कालतो केवचिरं होति ?, जघण्णेगं एवं समयं उक्कोसेणं सागरसयपुत्तं" [जीवा० प्रति० २ सू० ५४ पत्र ६७ ] । यो वा यस्मिन् काले पुरुषो भवति, [ जहा कोइ एगम्मि पक्खे पुरिसो, ] एगम्मि पक्खे णपुंसगो । प्रजन्यते अनेनेति प्रजननम् तद् यस्य केवलमस्ति न पुंस्त्वं स प्रजननपुरुषः । कम्मपुरुसो नाम यो हि अतिपौरुषाणि कम्माणि करोति, यथा वासुदेवः, स कर्मपुरुषः । भोगपुरिसो चक्कवट्टी | गुणपुरिसो णाम यस्य पुरुषगुणा विद्यन्ते इमे । तद्यथा
व्यायामो विक्रमो वीर्यं सत्त्वं च पुरुषे गुणाः । कान्तित्वं च मृदुत्वं च विक्लवत्वं च योषिताम् ॥ १ ॥
[
1
भावपुरिसो आगमतो णोआगमतो य । आगमतो पुरिसो पुरिसजाणगो तदुवउत्तो । गोआगमतो पुरिसणाम - गोताई कम्मा वेदयंतो । दस एते पुरिसणिक्खेवा इति ॥ ३ ॥ ४९ ॥
१ पजणण पु २ ॥
Jain Education International
For Private & Personal Use Only
KO-Ka X
www.jainelibrary.org