________________
पढमो
णिज्जुतिचुण्णिजयं सूयगडंग
सुयक्खंधो
सुत्तं
४ इत्थीपरि|ण्णज्झयणं बिइउद्देसो
॥१४६॥
२९५. एतं खुतासि वेण्णप्पं, संथवं संवासं च चतेज ।
तजाइया इमे कामा, वज्जकरा एवमक्खाता ॥१९॥ २९५. एतं खु तासि वेण्णप्पं० वृत्तम् । एतदिति एतद् ज्ञात्वा इहलोग-परलोगिए दोसे । तेण संथवं संवासं च ताहि चतेज । संथवो णाम उल्लाव-समुल्लावा-ऽऽदाण-ग्गहण-संपयोगादि । संवासो एगगिहे तदासन्ने वा। एतदेव तासि वेण्णप्पं जो ताहिं संथवो संवासो वा । संथव-संवासेहिं चेव इतरा वि विण्णत्ती भवति-तजाइया इमे कामा, तज्जातिया णामा तविधजातिया। चतुर्विधा कामा, तं जधा-सिंगारा १ कलुणा २ रोदा ३ बीभच्छा तिरिक्खजोणियाणं पासंडीणं च ४। एतदुक्तं भवति-बीभच्छवेसानां तेषां बीभच्छा एव कामा, आकारीहि वि समं तं चेव, अथवा तदेव जनयन्तीति तजातिया मैथुनं ह्यासेवते तदिच्छा एव पुनर्जायते । उक्तं हि"आलस्यं मैथुनं निद्रा सेवमानस्य वर्द्धते ।" [
] वजकर त्ति वज्जमिति कम्मं, वजं ति वा पातं |ति वा चोण्णं ति वा, तत् कुर्वन्तीति वजकरा एवमाख्याताः तीर्थकरैः ॥ १९॥
२९६. एतं भयण्ण सेयाए, इह सेयऽप्पगं णिभित्ता।
णो इत्थिं णो पसू भिक्खू, णो सयपाणिणा णिलेज ॥२०॥
|॥१४६॥
१ तासु विष्णप्पं खं १ खं २ पु १ पु २ वृ० दी। तासि वृपा०॥ २ च वज्जेज्जा खं २॥ ३ एवं भयं ण सेयाए, इति से अप्प खं १खं २ पु १ पु २० दी० ॥ ४ णिलिंजेज्जा खं १ ख २ पु २ । णिलिजेज्जा पु१५० दी०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org