________________
२९४. एतं बहूहिं कडपुवं, भोगत्थाएं इत्थियाभिआवण्णा।
दासे मिए व पेस्से वा, पसुभूते व से ण वा केयि ॥ १८ ॥ २९४, एतं बहहिं करपयं० वृत्तम् । एतदिति यदुक्तं तीसे णिमित्तेण दारगणिमिसेण वा । तीसे णिमित्तेण ताव "वंदालयं च करगं च० सरपादयं च जाताए" [सूत्र २८९] त्ति, दारगणिमित्तं जधा-"पुत्तस्स दोहलट्ठाते" स २९ "जाते फले समुप्पण्णे० अध पुत्तपोसिणो एगे" [सूत्रं २९२] "रातो वि उहितो संतो० सुहिरीमणा वि" [सूत्रं २९३ ] एतं पुत्तणिमित्तं, अधवा सव्वं पि तण्णिमित्तमेव । बहूहिं ति बहूहिं कृतपूर्वमेतत् , तथा कुर्वन्ति करिष्यन्ति च । ते तु के ?, जे भोगत्थाए इत्थियामिआवण्णा, अभिमुखं आवण्णा । सो पुण जो तासु अमितावण्णो सो तेसिं दासे मिए व पेस्से वा, दासवद् भुज्यते, मृगवच भवति, यथा मृगो वशमानीतः पच्यते मार्यते वा मुच्यते वा, प्रेष्यवच प्रेष्यते णाणाविधेसु कम्मेसु, पसुभृते इति पशुवद् वाह्यते, न च मदान्धत्वात् कृत्याभिज्ञो भवति। पशुभूतत्वान्मृगभूतत्वाच्च न वा केयि त्ति, एभ्योऽप्यसौ पापीयान् संवृत्तः, यस्य न केनचिच्छक्यते औपम्यं कर्तुम् । अधवा ण वा केति त्ति नासौ प्रव्रजितो न वा गृहस्थो जातः, नापि इहलोके नापि परलोके ॥ १८ ॥
१एवं बहूहिं कयपुव्वं खं १ खं २ पु १ पु २ वृ० दी.॥ २ भोगत्ताए सं १ प्र० । “भोगत्वाय” इति वृत्तिप्रत्यन्तरे पाठः ॥ ३°ए जेऽभियावना सं १ २ पु १पु २ वृ० दी.॥ ४ के खं २ पु १। के वि सं १ पु २ । केति चूपा०॥
*
Jain Education
national
For Private
Personal Use Only
wwww.jainelibrary.org.