________________
मिन्जुचिचुण्णिजयं सूयगडंग
पढमो सुयक्खंधो
४ इत्थीपरिण्णज्झयणं बिइउद्देसो
॥१४५॥
पूर्व हि प्रतिपालनोक्ता । इदानीं तत्प्रतिपक्षभूता अप्रतिपालना, एतं पुण पडिपक्खेण गतं । “अध पुत्तपोसणो एगे" त्ति२९३. राओ वि उद्विता संता, दारगं संण्णवेंति धाव इवा ।
सुहिरीमणा वि ते संता, वैत्याधुवा भवंति हैसो वा ॥१७॥ २९३. राओ वि उद्विता संता दारगं सण्णवेंति धाव इवा० [वृत्तम् ] । यदा सौ रतिभरश्रान्ता वा प्रमुप्ता भवति, इतरधा वा पसुत्तलक्खेण बा अच्छति, चेएन्तिया वा गब्वेण लीलाए वा दारगं रुअंतं पि णण्णति (ण गेहति ) ताघे सो तं दारगं अंकधावी विव णाणाविधेहिं उल्लापएहिं परियंदन्तो ओसोवेति
सामिओ में णगरस्स य णकउरस्स ब, हत्थवप्प-गिरिपट्टण-सीहपुरल्स य ।
अण्णतस्स भिण्णस्स ब कंचिपुरस्स य, कण्णउञ्ज-आयामुह-सोरिपुरस्स य ।। १ ॥ सुहिरीमणा वि ते संता, "ही लज्जायाम्" लज्जालुगा वि ते भूत्वा कोट्टवासिंगामस्पृशिमो वा शौचवादिका गृहवासे प्रव्रज्यायां वा सुदृ वि आतट्ठिया होऊण एगंतसीला वा सूयवस्थाणि थोषमाणा वस्थाधुधा भवंति हंसो वा, हंसो नामा रजकः, दारु(र)गरूवेण वा ओहण्णविउहण्णा सम्मुहमाणा धुवमाणा य ॥ १७ ॥
॥१४५॥
१एगे राओ वि उट्टिता दारगे खं १ पु १ पु २॥२ संठवेंतिधातीषा खं १ ख २ पु१पु २ वृ० दी० ॥ ३ वत्थधुवा हवंति हंसा वा खं १ ख २ पु१पु २ वृ० दी.॥ ४ सि वृत्तौ ॥ ५हत्थकप्प वृत्तौ ॥ ६ णतस्स वृत्तौ ॥ ७ कुच्छिपुर वृत्तौ ॥
Jain Education
abonal
For Private Personal Use Only
www.jainelibrary.org