________________
२९२. जाते फले समुप्पण्णे, गेण्हाहि व णं छड्डेहि व णं ।
अध पुत्तपोसणो एगे, भरवाहो भवति उद्यो वा लहितओ॥१६॥ २९२. जाते फले समुप्पण्णे० वृत्तम् । फलं किल मनुष्यस्य कामभोगाः, तेषामपि पुत्रजन्म । उक्तं चइदं तु स्नेहसर्वस्खं सममाढ्य-दरिद्रिणाम् । अचन्दनमनौशीरं हृदयस्यानुलेपनम् ॥ १॥ यत् तत् थ-प-न-केत्युक्तं बालेनाव्यक्तभाषिणा । हित्वा सायं च योगं च तन्मे मनसि वर्त्तते ॥२॥ लोके पुत्रमुखं नाम द्वितीयं मुखमात्मनः ।
साऽथ जाधे किंचि आणत्ता भवति ताधे भणति-दारके वामहत्थे तुमं चेव करेहि । अतिणिब्बंधे वा तस्स अप्पेतुं भणति-एस ते, गेण्हाहि व णं छड्डेहि वाणं । अण्णत्थ व रोसिता भणति-एस मए णव मासे कुच्छीए धारितओ, तं दाणिं एस ते, गेण्हाहि व णं छड्डेहि व णं, एतस्स पेयालं गहिएल्लयं । एवं वुचमाणो एस णिब्भच्छिज्जमाणो वा ण णासति । अध पुत्तपोसणो एगे, पुत्रं पोषयतीति पुत्रपोषणः, जाहे गामंतरं कयाइ गच्छति भावदंतारगं उवक्खरं वा वहतो भरवाहो भवति उद्यो वा लद्दितओ, गामंतराओ धण्णं वा भिक्खं वा वड्डाहिं करंकाहिं गोरसं वा वहतो लहितगो भरवाहो भवति उट्टो वा । अण्णे पुण केइ अणंतसंसारिया तं पुरिसाडेतुं वा उट्ठवेतुं वा अप्पसागारियं णिक्खणितुकामा वा वस्तका भारवधा भवंति ॥१६॥
गर्ड २५
१गेण्हसु वा णं अहवा जहाहि खं १ पु १ पु २० दी। गेण्हसु वा णं वा णं जहाहि खं २ ॥ २ अह पुत्तपोसिणो पगे, भारवहा हवंति उट्टा वा खं १ ख २ पु १पु २ . दी। पगे स्थाने चेगे खं २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org