________________
पढमो सुयक्खंधो
णिज्जुतिबुणिजुयं पूयगडंगसुत्
माता हता रायपुत्तस्स, एसो मम देवकुमारभृतो, देवतापसादेण चेवाहं देवकुमारसच्छहं पुत्तं पसूता, मा हु मे एवं भणेज्जासु । वासं इममभियावणं, अभिमुखं आपन्नं अभिआवण्णं, तेण णिवायं णिप्पगलं च आवसधं जाणाहि भत्ता, जेणं चत्तारि मासा चिक्खल्लं अच्छंदमाणा हं अच्छामो । उक्तं च
मासैरष्टभिरहा च पूर्वेण वयसाऽऽयुषा । तत् कर्त्तव्यं मनुष्येण यस्यान्ते सुखमेधते ॥१॥
१४४॥
४ इत्थीपरिपणज्झयणं बिइउद्देसो
इधई वा इमो आवसहो सडित-पडितो एतं संठवेहि त्ति ॥ १४ ॥ २९१. आसंदियं च णवसुत्तं, पाउल्लगाई संकमहाए ।
अदु पुत्तदोहलहाए, आणप्पे भवति दासमिव ॥१५॥ २९१. आसंदियं च णवत्तं वृत्तम् । आसंदिगा णाम वेसणगं । णवसुत्तगो णवएण सुत्तेण उणट्ठिया (उण्णुट्टिया)-1 पट्टेण चम्मेण वा । पाउल्लगाई ति कट्ठपाउगाओ, ताहि सुहं चिक्खल्ले संकमिज्जत्ति, रत्तिविरत्तेसु संकम वा करेसि चिक्ख। लस्स उवरि । अदु पुत्तदोहलहाए, जाहे सा गम्भिणी तइयमासे दोहिलणिगा भवति तो णं दासमिव आणवेति, आगल| फलाणि वि मग्गइ त्ति, भत्तं मे ण रुचइ, अमुगं मे आणेहि, जइ णाऽऽणेहिं तो मरामि गब्भो वा पडेति, स चापि दासवत् सर्व करोति आणत्तियं । जे वि इह ण कारिजति ते वि संसारे णाणाविधाई दुक्खाई पाविजंति विलंबणाओ य ॥ १५॥
१ पाउल्लाई खं १ पु १ पु २ ॥ २ पुत्तस्स डोह खं १ पु १ पु २ चूपा० २९४ स्त्रचूर्णौ ॥ ३ आणप्पा हवंति दासा वा खं १ ख २ वृ० दी०॥ ४ सुत्ता णाणवराण सुत्तेण चूसप्र०॥
॥१४४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org