________________
KaXXXXXXXXXXXX
२८९. 'वंदालगं च करगं च, वच्चघरगं च आउसो! खणाहि ।
सरपादगं च जाताए, गोरधगं च सामणेराए ॥१३॥ २८९. वंदालगं च करगं च० वृत्तम् । वंदालको नाम तंबमओ करोडओ येनाऽहंदादिदेवतानां अञ्चणियं करेहामि, सो मधुराए वंदालओ वुच्चति । करकः करक एव, सोयकरको मद्यकरको वा चक्करिककरको वा । वच्चघरगं ण्हाणिगा, तं वञ्चघरं पच्छन्नं करेहिं कूविं चऽत्थ खणाहि, आउसो! त्ति आमवणं हे आयुष्मन् !। सरपादगं च जाताए, सरो अनेन पात्यत इति शरपातकं धणुहुल्लकम् , जायत इति जातः पुत्रः, जातार्थः जाताया वरं मे एस पुत्तो धणुहुल्लएण रमतो ।
गोरहगो णाम सगडिला भेल्लिया पुत्तिगा, श्रमणस्यापत्यं श्रामणेरः तस्मै श्रामणेराय कुरु, रधे सुद्धे (रधमुद्धे) तत्थ विलग्गो | चेडरूवेहि समं रमतो, एवमादि रधकारकता भवति ।। १३ ।।
२९०. घडिकं सह डिडिमएणं, चेलगोलं कुमारभूयाए।
वासं इममभिआवण्णं, आवसधं जाणाहि भत्ता!॥१४॥ २९०. घडिकं सह डिंडिमएणं० [वृत्तम् ] । घडिगा णाम कुंडिल्लगा चेडरूवरमणिका । डिण्डिमगो णाम पड-| हिका डमरूगो वा । चेलगोलो णाम चेलमओ गोलओ तन्तुमओ। स तेनापदिश्यते-किमेसो रायपुत्तो?। सा भणति
१ चंदालगं पु १ वृ० दी० ॥ २ जाताते खं २ ॥ ३ घडियं च सर्डिडिमयं च, चेल खं २ पु १ पु २॥ ४ वासं समभिआ' खं २ पु २ । वासं समणाहिआ° खं १ पु१॥ ५ °सहं च जाण भत्तं च खं १ खं २ पु १ पु २ वृ० दी० ॥ ६ कुंडुल्लिगा सं० । कुंटुलिंगा वा मो० । “घटिका मृन्मयकुल्लडिका" इति वृत्तौ ।
Jain Educ
a
tional
For Private & Personal Use Only
thanw.jainelibrary.org