________________
पढमो
सुयक्खंधो
6
४ इत्थीपरि ण्णज्झयणं बिइउद्देसो
मिज्जुत्ति
२८७. संडासगं च फणिगं च सीहलिपासयं च० वृत्तम् । संडासओ कप्परुक्खओ कजति सोवण्णिओ, जस्स चुणिजुयं ४ वा जारिसो विभवो । अधवा संडासगो जेण णासारोमाणि उक्खणंति । फणिगाए वाला जमिजति ओलिहिजंति जूगाओ स्यगडंग- | वा उद्धरिजंति । सीहलिपासगो णाम कंकणं, तं पुण जधाविभवेण सोवण्णिगं पि कीरति । सिहली णाम सिहंडओ, तस्स सुत् पासगो सिहलीपासगो। आतंसगं पयच्छाहि, आयंसगं ता मे केजणा पाडिवेसिगघराओ वा, जत्थ अप्पाणं मंडेत्ता मुहं
पेसामि ( ? पेच्छामि ), पेच्छंती वा मुहं सुहं मंडेहामि त्ति । दंतपक्खालणं दंतकट्ठाणं पवेसेहि त्ति अडईओ घरं पवेसेहि. ॥१४३॥ | अथवा सोवणे चेव ठिता भणति-दंतपक्खालणं वा इहेव पवेसेहि, वरं सुहं खाइतुं णिगच्छंती हं ॥ ११ ॥
२८८. पूयप्फलं तंबोलं च, सूचिं जाणाहि सुत्तगं ।।
कोसं च मोयमेहाए, सुप्पुक्खल मुसल खार गलणं च ॥१२॥ २८८. पूयप्फलं तंबोलं च० वृत्तम् । पूयफलग्रहणात् पञ्चसौगन्धिकं गृह्यते । सूचिं जाणाहि [सुत्तगं] सुत्तगं णाम सिव्वणादोरगं, अप्पणो कंचुगं साडि वा सिवामि, कदाइ सा कंचुगासीविगा चेव होजा तो परेसिं । कोसे णाम मत्तओ, मुच्यत इति मोयं कायिकम् , “मिह सेचने" मेहं मोचं च मोघं मोयं मेखं तं कोसकोसं मोयमेहाथ मेयमेहाथ मेयमेह (?), सुप्पं णाम सूर्पम् , उक्खलं मुसलं च खारगलणं च जाणाहि ॥ १२ ॥
१च पसगं च पसलियं च चूसप्र० ॥ २कयणादित्यर्थः॥ ३सती सुत्तगं च जाणाहि खं १ ख २ पु १ पु २ वृ० दी.॥ ४ मोतमे खं १॥ ५ सुप्पुक्खलगं च खारगलणं च खं २ । सुप्पुक्खलं च गोरगलणाए खं १ । सुप्पुक्खलगं च खारगलणाए पु १ । सुप्पुदुखलं च खारगालणं च पु २० दी० ॥
॥१४३ ॥
Jain Educa
t ional
For Private
Personal Use Only
w.jainelibrary.org