SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २८६. सुफणितं सूत्रपाताए. वृत्तम् । फणितं णाम पक्कं रद्धं वा सुखं फणिजति जत्थ सा भवति सुफणी, लाडाणं जहिं कत्ति तं सुफणि त्ति वुञ्चति, सुफणी वराडओ पत्तुल्लओ थाली पिहुडगो वा । तत्थ अप्पेण वि इंधणेणं सुहं सीतकुसुणं उप्फणेहामो। सूवपागाए त्ति सूवमादी कुसुणप्पगारा सिज्झिहिंति, सुक्खकूरो णाम हिंडतेहि वि लब्भति । आम लगा सिरोधोवणादी-भक्खणार्थं वा । उक्तं हि-"भुत्तो फलाणि भक्षे बिल्वा-ऽऽमलकवर्जानि”[ ]। दगाहरणी Nणाम कुंडो कलसिगा वा। "दगधारणी" आलुगा अरंजरगो वा। चशब्दात् तेल्ल-घताहरणिं च। तसिं चाउक्काइयाणं सव्वं णवग संठप्पं कातव्वं ति तेण सव्वस्स घरोवक्खरस्स कारणा तं चड्डेइ, सो य तं सव्वं हट्ठपहट्ठो करेति । तिलकरणि अंजणि| सलागं ति, तिलकरणी णाम दंतमइया सुवण्णगादिमइया वा, सा रोयणाए अण्णतरेण वा जोएणं तिलगो कीरइ, तत्थ छोढुं भमुगासंगतगस्स उवरि ठविज्जति तत्थ तिलगो उठेति, अथवा रोचनया तिलकः क्रियते, स एव तिलककरणी भवति, तिला वा जत्थ कीरति पिस्संति वा । अञ्जनं अञ्जनमेव श्रोताञ्जनं जात्यञ्जनं कज्जलं वा, अंजनसलागा तु जाए अक्खि अंजिज्जति । प्रिंसुरिति गिम्हासु मम धर्मा"या वीजनार्थ विधूवणं जाणाहि. विधूयतेऽसौ विधी(धू)यते वा अनेनेति विधूवनः तालियंटो वीयणको वा ॥१०॥ २८७. संडासगं च फेणिगं च, सीहलिपासयं च आणाहि। आतंसगं पयच्छाहि, दंतपक्खालणं पैवेसेहि ॥११॥ १"तपूर्ण चूसप्र०॥ २ फणिहं च, आणाहि सीहलिपासगं च खं १ खं २ पु १ पु २ वृ० दी० ॥ ३ आदसगं सं २ । आयंसगं खं १ पु १ पु २॥ ४पवेसेहिं खं १ खं २ पु१पु२॥ Jain Education For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy