________________
णिज्जुत्तिचुण्णिजयं यगडंगसुतं
१४२ ॥
FOXXX
२८५. नंदीचुणगाई पाऽऽहराहि, छन्तगं जाणाहि उवाहणाउ वा । सत्थं च सुवच्छेदाए, आणीलं च वैत्थयं रावेहि ॥ ९ ॥
२८५. [णंदीचुणगाईं पाऽऽहराहि० वृत्तम् । ] णंदीचुण्णगं नाम जं संजोइमं ओहमक्खणगं येन तेन वा प्रकारेण भृशं आहराहि, अधवा चुण्णाई बट्टमाणाइं । वरिसारत्ते वा गिम्हे वा छत्तगं जाणाहि उवाहणाउ वा, जाणाहि त्ति आणेहि जतो जाणासि ततो त्ति, किं मए एतमवि जाणितव्वं जधा णत्थि ? त्ति । सत्थं च सूवच्छेदाए, सत्थं आसियगादि, सूवं णाम पत्रशाकम्, जेण तं छिज्जति । आनीलो नाम गुलियासावलिया एतेण साडिगा सुत्तं कंचुगं वा रावेहि रागे वा इमं वत्थं छुहाहि । अधवा सा सयमेव कुसुंभगादिरागेण जाणति वत्थाणि रावेतुं तेण अप्पणो वा कज्जे वत्थरागं मग्गति, जेसिं वा रइस्सति मोलेण ॥ ९ ॥
Jain Education International
२८६. फणितं सूवपाताए, आमलगा दगाहरणिं च ।
तिलकरणि अंजणि सलागं, धिंसु मे विधूवणं जाणाहि ॥ १० ॥
१ छत्तोवाहणं च जाणाहि । सत्थं सं १ ख २ वृ० दी ० ॥ २ त्यं यावेहि खं २ । वत्थं रयावेहि खं १ पु १२ ॥ ३ संजमोइमं उउडम चूसप्र० । “नंदीचुण्णगाई' ति द्रव्यसंयोगनिष्पादितोष्ठम्रक्षणचूणोऽभिधीयते" इति वृत्तिकृतः ॥ ४ सुफणिं च सागपागाए खं १ खं २ पु १ पु २ वृ० दी० ॥ ५ गाणि दगाहरणं च खं १ खं २ पु १ पु २ ० दी० । दगधारणिं चूपा० ॥ ६ तिलगकर णिमंजणस खं १ खं २ पु १ पु वृ० दी० ॥ ७ विधूणयं विजाणाहिं खं २ ० दी० । विधुयणं विजाणाहि खं १ पु१२ ॥
२
For Private & Personal Use Only
पढमो सुयक्खंधो
४ इत्थीपरिणायणं बिउसो
॥ १४२ ॥
www.jainelibrary.org.