________________
सकेसियाण । कुक्कुहगो णाम तंबवीणा । लोद्धं च लोद्धकुसुमं च, लोधं कषायणिमित्तं, लोद्धस्सेव कुसुमं, तं तु गंधसंजोए उवउज्जति । वेलुपलासी णामं वेलुमयी सण्डिका कंबिगा, सा दंतेहि य वामहत्थेण य घेत्तूणं दाहिणहत्थेण य वीणा इव वाइजइ, पिच्छोला इत्यर्थः । [गुलिया णाम ] एका ताव ओसहगुलिया अत्थगुलिया अगतगुलिया वा ॥ ७ ॥
२८४. कोर्ट तगरं अगरुंच, संपिढें समं हिरिबेरेणं ।
तेलं मुंहे भिलंगाय, वेलुफलाइं सण्णिधाणाए ॥ ८॥ २८४. कोट्ठ तगरं अगरुं च० वृत्तम् । हिरिबेरं णाम उसीरें। सेसाणि कंठाणि। एतानि हि प्रत्येकशः गंधंगाणि भवंति । समं हिरिवेरेणं ति संयोगश्च भवति । तेल्लं मुहे भिलंगाय मुहमक्खणयं तेल्लं आणेहि । भिलिंगाय त्ति देसीभासाए | मक्खणमेव । वेलुफलाई ति वेलुमयी संबलिका संकोसको पेलिया करण्डको वा सण्णिधाणाए त्ति तत्थ सण्णिधेस्सामो किंचि पोत्तं वा कत्तं वा ॥ ८॥
१णामित्तंवधीणा चूसप्र० । “कुक्कययं' खुड्खणकं 'मे' मम प्रयच्छ येनाहं सर्वालङ्कारविभूषिता वीणाविनोदेन भवन्तं विनोदयामि ।" इति वृत्तौ । “कुक्ययं घर्घरम्” इति विशेषप० । खुंखुणओ घ्राणसिरा इत्यर्थः ॥ २ अगुरुं खं १ खं २ पु १॥ ३ समं उसीरेण खं २ वृ० दी । सह उसीरेण खं १ पु १ पु २॥ ४ मुहं भिलिजाए खं १ यु १ वृ० दी । मुहं सिभिजाए पु २। मुहं सिलिंगाए खं २ ॥ ५ वेणुपडाइं खं १ ॥ ६ भणं(ग्णं)ति पु० सं० ।।
Jain Educa
tional
For Private & Personal Use Only
aw.jainelibrary.org