________________
पढमो
णिज्जुत्तिचुण्णिजुयं सूयगडंग
सुयक्खंधो
सुत्तं
४ इत्थीपरि० ण्णज्झयणं बिइउद्देसो
॥१४१॥
२८२. वत्थाणि य मे पडिलिहे, अण्ण-पाणं वा मे आहराहि ।
गंधं च रैयोहरणं च, कासवगं च मे आणयाहि ॥ ६॥ २८२. वत्थाणि य मे पडिलिहे. वृत्तम् । इमाणि वत्थाणि पेच्छ सुत्तदरिदयं गयाणि, णग्गिया हं जाया । अहवा किण्ण पस्ससि मइलीभूताणि तेण धोवेमि ?, रयगस्स वा णं णेहि । अहवा वत्थाणि मे पेहाहि त्ति जतो लभेज । अहवा एयाई वत्थाई वेंटियाए पडिलेहेहि, मा से पुगारियाई खजेज । वेहारूवगवातएण वा भणेज्ज-मम वत्थाणि पडिलेहेहि, अण्ण-पाणं वा मे आहराहि, णाहं सक्केमि हिंडिउं । गंधं च रयोहरणं च, गंधाणि ताव कोट्ठादीणि आहोहि (?आणेहि) चुण्णाणि वा जेण गायाई भुरुकुंडेत्ता । पठ्यते च-"गंथं व रयोहरणं वा" ग्रन्थ इति ग्रन्थः संघाडी रयहरणं सुन्दरं मे आणेहि । कासवगं पहावियमाणयाहि, ण तरामि लोयं कारवेत्तए ॥ ६ ॥
२८३. अदु अंजणि अलंकारं, कुक्कुहगं च मे पयच्छाहि ।
लोद्धं च लोद्धकुसुमं च, वेलुपलासीं च गुलियं च ॥ ७ ॥ २८३. अदु अंजणि अलंकारं० वृत्तम् । अंजणभाणियम्मि अ अंजियं आणेहि । अलंकारे हार-नृकेशाद्यलङ्कारं वा
१ पडिलेहेहि, अण्णं पाणमाह खं २ . दी। पडिलेहेहि, अण्णं पाणं च मे आह° खं १ पु १ पु २॥ २ गंथं व वृपा० चूपा० ॥ ३रतोहरणं खं २॥ ४ च समणुजाणाहि खं १ खं २ पु १ पु २ च सम[णs]णुजाणाहि वृ• दी.॥ ५ सुत्तदरियं गयाणि जीर्णानीत्यर्थः ॥ ६ वहारिकवादेन वैहारिकवातेन वा इत्यर्थः॥ ७ कुक्कययं वृ० दी० । कुककयं पु२॥ ८वेणुपलासियं च खं १ खं २ पु १ पु२ वृ० दी० ॥
॥१४१॥
Jain Education ational
For Private & Personal Use Only
www.jainelibrary.org