________________
२८०. अधणं से होति उवलद्धे० वृत्तम् । उवलद्धो नाम यथैषो मामनुरक्तो णिच्छुभंतो वि ण णस्सइ ति । ततो णं देसेति तहारूवेहिं, तधारूवाई णाम जाई लिंगत्थाणुरूवाई, न तु कृष्यादिकर्माणि गृहस्थानुरूपाणि । अलाउच्छेदं णाम पिप्पलगादि, जेण भिक्खाभायणस्स मुखं छिज्जति, जेण वा णिमोइज्जइ बाहिरा वा तया अवणिज्जत्ति । वग्गुफलाणि ति गूणाम वाचा तस्याः फलाणि वग्गुफलाणि, धर्मकथाफलानीत्यर्थः, तुमं दिवसं लोगस्स बोल्लेण गलएण धम्मं कहेसि, जेसिं च कहेसि ते ण तरसि मग्गितूणं ?, अथवा जोइस कोंटल - वागरणफलाणि वा ॥ ४ ॥
२८१. दारूणि अण्णपायाय, पज्जोतो वा भविस्सती रातो ।
पाताणि य मे रावेहि, एहि य ता मे पट्टि उम्महे ॥ ५ ॥
२८१. दारूणि अण्णपायाय० वृत्तम् । दारुगाणि आणय, आनीय विक्रीणीहि अण्णपागाय पढमालिया वा उवक्खडिज्जिहित्ति, दोच्चगं वा परिताविज्जिहिति सीतलीभूतं, तेहिं पेंजोतो वा भविस्सति रातो भृशमुद्योतः, दीवतेल्लं पि त्थि, तेहिं उज्जो सुहं हत्थी (व्वी) हामो वियावेहामो वा । पाताणि य मे रयावेहि, काममयणिअल्लियाए इहं पाताणि, तेतेण तुमं चेय आलत्तगं आणेहि, अधवा पौदाई ति भायणाई, लेवो घट्टगो, एवं कस्स अण्णेमि सेयं वाऽणंतरंगेहिं ?, लिंपावेहि ठाणं । एहि यता मे पट्ठि उम्महे, पुरिल्लं कार्य अहं सक्केमि उब (म्म) हेतुं पिट्ठं पुण ण तरामि ॥ ५ ॥
१ दारुणि सागपागाए खं १ खं २ पु १ पु २० दी० | दारूणि अण्णपागाए पा० ॥ वृ० दी० ॥ ३ आनीत्य चूसप्र० ॥ ४ पक्को ताव भवि' चूसप्र० ॥ ५ पादेहिं इति चूसप्र● ॥
Jain Education International
For Private & Personal Use Only
२ उम्मद्दे खं १ ख २ पु १ पु २
www.jainelibrary.org.