SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १४९. इह जीवितमेव पस्सधा. वृत्तम् । इहेति इह मानुष्ये । जीवति येन तद् जीवितम् । एव अवधारणे । तरुणगो णाम असम्पूर्णवया अन्यो वा कश्चित् । पठ्यते च-"दुर्बलं वाससयं परमायुः” ततो तिउद्दति छिद्यते प्रत्यपायबहुलात् । वक्ष्यति हि-गब्भाय(यि) मिजंति बुया-बुयाणा० [स्त्रगा० ३८७] । इत्तरवासं व बुज्झधा, इत्तरमिति अल्पकालमित्यर्थः, तं बुध्यत अवगच्छत, एवमल्पेऽप्यायुषि बसपावे वा । तथापि बाम गृद्धा नरा कामेसु चिप्पिता आक्रान्ताः, न पुनरुत्तिष्ठन्ति सदुल्लकनाय ॥ ८॥ किन १५०. जे इध आरंभणिस्सिता, आतदंड एगंतलूसगा। गंता ते पावलोगगं, चिरकालं आसूरियं दिसं ॥९॥ १५०.जे इध आरंभणिस्सिता. वृत्तम् । जे इति अणिहिट्ठणिद्देसो । इहेति इह मनुष्यलोके पाषण्डिनोऽपि मूत्वा शाक्यादयः । आरंभो हिंसादि तण्णिस्सिता, परदण्डप्रवृत्ता आत्मानमपि दण्डयन्ति, अथवा ण तेसिं इमो लोगो न परलोगो तेनाऽऽत्मानं दण्डयन्ति । एगंतलूसगा एगंतहिंसगा इत्यर्थः, येऽपि न स्वयं घातयन्ति तेऽपि उद्दिश्यकृतभोजित्वाद् वधनमनुमन्यन्ते । एवंविधाः गंता ते पावलोगगं, गंतारो नाम गमिष्यन्ति, पापानि पापो वा लोकः नरकः । चिरकालं ति बहूणि पलितोवम-सागरोवमाणि । आसूरिका दव्वे भावे य । आसूरियाणि न तत्थ सूरो विद्यते, अधवा एगिदियाणं सूरो णत्थि १°थ मिजिति त्ति गम्भाया । इसरपु. सं० । य मितिजिति ति गम्भाया। इत्तर वा. मो.॥ २'लोगतं खं १ पुल।सोक्व सं २ पु २॥ ३ चिरराव आसुरियं सं १सं २ पु १ पु २५. सी.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy