________________
गन्जुत्तिणिजुयं यगडंग
पढमो सुयक्खंधो
।८८॥
२ वेयालिय
झयणं तइउद्देसो
१४८. मा पच्छ असाधुता तवे० वृत्तम् । मा पच्छेति इयं असाधुता तप्स्यते । असाधुता नाम हिंसादिकर्मप्रवृत्तिः मरणकाले तप्स्यते परत्र वा । उक्तं हिजधा सागडिओ जाणं समं हेचा महापहं । विसमं मम्गमोतिण्णे अक्खे भगाम्मि सोयते ॥१॥
[उत्त० अ० ५ गा० १४] वैश्वद्यु-"अपच्छं आम्बकं भोचा, राया रजं तु हारए।" [उत्त० भ०७ गा..] एवं ज्ञात्वा अच्चेही अणुसासे अप्पगं, अतीव अतीहि अत्यन्तं क्रम इत्यर्थः, कुतः ? प्रमादात्, आत्मानमेवाऽऽत्मना अनुशास्ति । किंच-अधियं च असाधु सोयती, जधा जधा असाधुता तधा तधाऽधिगं सोयति, इहापि ताव चोराती असाधूणि कम्माणि कातुं गहिता सोयंति, किमु परत्र । स्तनति च शरीरादिभिर्दुःखैर्वाध्यमानाः। शोचनं मानसस्तापः, निस्तननं तु वाचिकं किश्चित् कायिकं च । सर्वतस्तप्यते परितप्यते बहिरन्तश्च काय-वाङ्-मनोभिर्वा । बहं ति अपरिमाणं, पंकोसण्णनागवत् [उत्त० अ० १३ गा० ३०]॥७॥ किश्च
१४९. इह जीवितमेव पस्सधा, तरुणगो वाससयस्स तिउद्दति ।
इत्तरवासं व बुज्झधा, गिद्ध नरा कामेसु चिप्पिता ॥८॥ १मा तेति चूसप्र०॥ २ वर्चाबहुरित्यर्थः ॥ ३ पासहा खं १ खं २ पु १ पु२॥ ४ तरुणए वाससयस्स तुट्टति खं २ । तरुणए (तरुणे पु २) वाससयाउ तुद्दति खं १ पु २ वृपा० । तरुणे वाससयस्स तुट्टति वृ० दी० । दुब्बल वाससयाउ तिउद्दति चूपा॥ ५ वासे य बुखं २ पु १। वासे व बु° खं १ पु २॥ ६ कामेसु मुग्छिया खं २ ० दी। कामेहि मुच्छिया सं १ पु१पु२॥
|॥८८॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org.