SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ oXXXXXXOXOXOXOXOXOXOJ १४७. एवं कामेसणा विद० वृत्तम् । एवं अवधारणे । उक्ता कामैषणा काममार्गणा । विदूरिति विद्वान् । कामविपाकं विदनिह परत्र च कामपिशाचपीड्यमानश्चिन्तयति-अज सुए पयहामि संथवं, संथवो णाम पुवा-ऽवरसंबंधो, तं संथवं अद्य श्वः परश्वो वा प्रहास्यामि, स हि तं संथवं उत्सिसूक्षुरपि मुमुक्षुरपि कुटुम्बभरणादिदुःखैरेव हि विवक्षितो गौरिव न शक्नोति उत्स्रष्टुम् । अथवोपदेश एवायम्-एवं कामेसणं विद्० वृत्तम् । एवं अनेन प्रकारेण । काम्यन्त इति कामाः । “एष मार्गणे" । विरिति विद्वान् , नाविद्वान् । कुटुम्बभरणे दुस्य जान् मत्वा तत्र चाशक्तो गौरिवावहन तुद्यते, कृषि-पशुपाल्यादिषु च कर्मसु वर्तमानो बाध्यते । एवं बबपायान् कामान् मत्वा अञ्ज वा सुते वा [पयहेज ] संथवं, श्रुत्वा च संथवं कामी कामे ण कामए, कमणीयाः काम्यन्ते वा कामाः । इब्भेसु वि जधा पण्डुमधुर-उत्तरमधुराइब्भयोः संयोग-विप्पयोगो [ ]णिमंतिज्जमाणो वा जधाजो कण्णाए धणेण य णिमंतियो जोव्वणम्मि गहवतिणा । णेच्छति विणीतविणयो तं वइररिसिं णमंसामि ॥ १॥ [आव०नि० गा० ७६८]। अलद्धे असंते पत्थेति, उवजिणित्ता भुंजीहामि । कण्हड त्ति कचिद् प्रामे वा पुरे वा ॥ ६॥ अथवा हीनोत्तम-मध्यमे उपदेशः क्रियते तेसु तेसु पमत्तस्स १४८. मा पच्छ असाधुता तवे, अच्चेही अणुसासे अप्पगं । अधियं च असाधु सोयती, से थणती परितप्पती बहुं ॥७॥ १भवे खं १ खं २ पु १ पु २ वृ० दी० ॥ २ सास खं १ ख २ पु १ पु २॥ ३ सोतती खं १ पु १॥ ४ परिदेवती खं १ खं २ पु १ पु २ . दी०॥ Jain Educa t ional For Private & Personal Use Only REACHMjainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy