________________
oXXXXXXOXOXOXOXOXOXOJ
१४७. एवं कामेसणा विद० वृत्तम् । एवं अवधारणे । उक्ता कामैषणा काममार्गणा । विदूरिति विद्वान् । कामविपाकं विदनिह परत्र च कामपिशाचपीड्यमानश्चिन्तयति-अज सुए पयहामि संथवं, संथवो णाम पुवा-ऽवरसंबंधो, तं संथवं अद्य श्वः परश्वो वा प्रहास्यामि, स हि तं संथवं उत्सिसूक्षुरपि मुमुक्षुरपि कुटुम्बभरणादिदुःखैरेव हि विवक्षितो गौरिव न शक्नोति उत्स्रष्टुम् । अथवोपदेश एवायम्-एवं कामेसणं विद्० वृत्तम् । एवं अनेन प्रकारेण । काम्यन्त इति कामाः । “एष मार्गणे" । विरिति विद्वान् , नाविद्वान् । कुटुम्बभरणे दुस्य जान् मत्वा तत्र चाशक्तो गौरिवावहन तुद्यते, कृषि-पशुपाल्यादिषु च कर्मसु वर्तमानो बाध्यते । एवं बबपायान् कामान् मत्वा अञ्ज वा सुते वा [पयहेज ] संथवं, श्रुत्वा च संथवं कामी कामे ण कामए, कमणीयाः काम्यन्ते वा कामाः । इब्भेसु वि जधा पण्डुमधुर-उत्तरमधुराइब्भयोः संयोग-विप्पयोगो [
]णिमंतिज्जमाणो वा जधाजो कण्णाए धणेण य णिमंतियो जोव्वणम्मि गहवतिणा । णेच्छति विणीतविणयो तं वइररिसिं णमंसामि ॥ १॥
[आव०नि० गा० ७६८]। अलद्धे असंते पत्थेति, उवजिणित्ता भुंजीहामि । कण्हड त्ति कचिद् प्रामे वा पुरे वा ॥ ६॥ अथवा हीनोत्तम-मध्यमे उपदेशः क्रियते तेसु तेसु पमत्तस्स
१४८. मा पच्छ असाधुता तवे, अच्चेही अणुसासे अप्पगं ।
अधियं च असाधु सोयती, से थणती परितप्पती बहुं ॥७॥ १भवे खं १ खं २ पु १ पु २ वृ० दी० ॥ २ सास खं १ ख २ पु १ पु २॥ ३ सोतती खं १ पु १॥ ४ परिदेवती खं १ खं २ पु १ पु २ . दी०॥
Jain Educa
t ional
For Private & Personal Use Only
REACHMjainelibrary.org