________________
पढमो
सुयक्खंधो
णिज्जुत्तिबुण्णिजयं प्रयगडंग
सुत्तं ॥ ७॥
MAR वेयालियX ज्झयणं
तइउद्देसो
XXXXXXXXXXXX
१४६. वाहेण जधा व विच्छते, अचले होति गवं पैचोदिते।
जेण तस्स तहिं अप्पथामता, अचयंतो खलु सेऽवसीदती॥५॥ १४६. वाहेण जधा व विच्छते० वृत्तम् । वाहो णाम लुद्धगो, तेण सरेण तालितो मृगोऽन्यो वा, स तेण ताव परद्धो यावत् श्रान्तश्चत्तारि वि पादे विन्यस्य व्यवस्थितः ततो मरणं चाऽऽसः । अयं तु सौत्रो दृष्टान्तः-वाहेण जहा व विच्छते वाहतीति वाहः शाकटिकोऽन्यो वा, यथेति येन प्रकारेण तेन वाहेन विषमतीर्थे श्रान्तो वा अवह्न प्रतोदेन विविधं क्षतः
अबलो नाम क्षीणबलः भरोद्वहने श्रान्तो वा, गच्छतीति गौः, भृशं चोदितः चोद्यमानोऽपि न शक्नोत्युद्वोढुम् । जेण तस्स | तहिं अप्पथामता, तस्येति तस्य गोः तस्मिन्निति पांसूत्करे विषमे वा अप्पथामया णाम जेण अवहतो तोत्तगप्पहारे सहति, जइ थामवं होतो तो ण तुत्तगप्पहारे सहतो। सव्वत्थापि अचयंतो खलु से तीक्ष्णैः प्रतोदात्रैः तुद्यमानो अवसीदति । अथवा"से अन्तए अन्त्यायामप्यवस्थायां अन्तशः णातिचए ण सक्केति अवसे विसीदती" । एवं सो वि संयमादिनिरुद्यमः ॥५॥
१४७. एवं कामेसणा विदू, अज सुए पेयहामि संथवं ।
कामी कामे ण कामए, लद्धे वा वि अलद्धे कण्हुई ॥ ६॥ १ विजए पु१॥ २ पवोचिते खं १॥ ३ से यांतसो अप्पथामए, णातिवहति अबले विसीयति सं १ ख २ पु १ पु २ वृ० दी । णातिवहति स्थाने खं २ णातिवभए इति पु १णाइवव(ध)ते इति पाठभेदौ दृश्यते । से अंतए अप्पथामए, णातिचए अवसे विसीदति चूपा० ॥ ४ सणं विदू खं १ खं २ पु १ चूपा० । °सणे विऊ पु २॥ ५पयहेज खं १ खं २ पु २ वृ० दी । पजहेज पु १॥ ६ यावि खं १ । आवि पु २॥ ७ अलद्ध ख २ पु १॥
XXXXXXXXX
Jain Educa
minational
For Private
Personal Use Only
Lialnelibrary ora