________________
इच्छा-मदणकामेसु य मुच्छिता गिद्धा गढिता अझोववण्णा । किमणेण समं पगब्भिता, ते वि अइयारेसु पसज्जमाणा यदा परैश्चोद्यन्ते तदा ब्रुवते-किमनेन स्वल्पेन दोषेण भविष्यति ?, वितधं वा दुप्पडिलेहित-दुब्भासित-अणाउत्तगमणादि । एवं थोवथोवं पावमायरंता पदे पदे विसीदमाणा सुबहून्यपि पापान्याचरन्ति । उक्तं च
करोत्यादौ तावत् सघृणहृदयः किञ्चिदशुभं० [
दिदंतो जधा-एगस्स सुद्धे वत्थे पंको लगो। सो चिंतेति-किमेत्तियं करिस्सति ? ति तत्थेव हसितं, एवं बितियं । मसि-खेल-सिंघाणग-सिणेहादीहि सव्वं मइलीभूतं ॥
अधवा मणिकोट्टिमे चेडरूवेण सण्णा बोसिरिता, सा तत्थेव घद्रा । एवं खेल-सिंघाणादीणि वि 'किमेताणि करिस्संति ' त्ति तत्थेव तत्थेव घट्ठाणि । जाव तं मणिकोट्टिमं सव्यं लेक्खादीहि-श्लेष्मादिभिः मलिनीभूतं दुग्गंधिगं च जातं ॥ भद्दगमहिसो वि एत्थ दिटुंतो भाणितव्यो [
]॥ आवंभक्खी राया दिढतो य [उत्त० म. गा० ११]॥ एवं पदे पदे विसीदंतो किमणेण दुब्भासितेण वा स्तोकत्वादस्य चरित्तपडस्स मलिणीभविस्सति ? जाव सव्वो | चरित्तपडो मइलितो अचिरेण कालेण, चरित्तमणिकोट्टिम वा । ण वि ते जाणंति समाहिमाहितं, ते हि णिच्छयणयतो अण्णाणिणो चेव लभंति ॥ ४ ॥ पदे पदे विसीदमाणा जया साधम्मिएहिं परेहिं वा चोइता भवंति तदा
१ आव्वंभक्खी वा० मो० । आम्रभक्षी राजा इत्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.