SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ पढमो ज्जुत्तिाणिजुयं एयगडंग सुत्तं १४४. अग्गं वणिएहि आणियं० वृत्तम् । यदुत्तमं किञ्चित् तदग्गं, तद्यथा वर्णतः प्रकाशतः प्रभावतश्चेत्यादि, तच रत्नादि, तत्तु द्रव्यं वणिग्भिरानीतं राजानो धारयन्ति तत्प्रतिमा वा । तत्तु वस्त्रमाभरणादि वा, तथैव चाश्वो हस्ती स्त्री पुरुषो वा, यो वा यस्मिन् क्षेत्रे प्रधानः स तत्र तत् प्रधानं द्रव्यं धारयति, शब्दादिविषयोपगतः परिभुत इत्यर्थः । राजस्थानीया जीवाः, जेहिं मिच्छत्तादिदोसा खविता खयोवसममाणिता वा बारसविधा वा कसाया ते परमाणि महव्वतरयणाणि रातीभोयणवेरमणछट्ठाणि राजान इवाप्राणि रत्नानि वणिम्भिरानीतानि धारयन्तीति । अयं प्राधान्यम् । पूर्वदिग्निवासिनामाचार्याणामर्थः । प्रतीच्यापरदिग्निवासिनस्त्वेवं कथयन्ति–तेते “जे विण्णवणाहिं अझोसिता संतिण्णेहि समं वियाहिता" [ सूत्रगा० १४३] ते, न सर्व एवायं लोकः महाव्रतानि प्रतिपद्यते [इति] उच्यते—अग्गं वणियेहि आहितं, अग्गाणि वराणि रयणाणि वणिम्भिरानीतानि धारयन्ति शतसाहस्राण्यनयाणि वा राजान एवं धारयन्ति, तत्तुल्या तत्प्रतिमा वा। कियन्तो लोके हस्तिवणिजः क्रायिका वा एवं परमाणि महव्वताणि रत्नभूतान्यतिदुर्द्धराणि, तेषामल्पा एवोपदेष्टारो धारयितारश्च ॥ ३ ॥ १४५. जे इध सायाणुगा णरा, अज्झोववण्णा कामे मुच्छिता। किमेणेण समं पगम्भिता ?, ण वि जाणंति समाहिमाहितं ॥४॥ १४५. जे इध सायाणुगा णरा० वृत्तम् । जे इति अणिद्दिवणिदेसो। सायं अणुगच्छंतीति सायाणुगा इहलोगपरलोगनिरवेक्खा । एवं इशि-रस-सायगारवेसु अझोववण्णा अधिक उपपण्णा अज्झोववण्णा, तस्मिन्नेव सोतिंदियादिसाए सुयक्खंधो र वेयालियAL ज्झयणं तइउद्देसो ।८६॥ YBXSXSXXXDXO-KOKEYBYE YEE ॥८६॥ १ णामार्थः। प्रतीच्या अपर चूसप्र०॥ २ एते इत्यर्थः ॥ ३ आहितं आहृतम् , आनीतमित्यर्थः ॥ ४ कामेहिं वृ० दी० ॥ ५किवणेण खं २ पु १० दी। किमणेण इति खं १ पु २ वृषा. दीपा०॥ ६ोनेन्द्रियादिसाते श्रोत्रेन्द्रियादिमुखे इत्यर्थः । Jain Educa t ional For Private & Personal Use Only aw.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy