SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १४३. जे विण्णवणाहिझूसिता. वृत्तम् । विज्ञापयन्ति रतिकामाः विज्ञाप्यन्ते वा मोहातुरैविज्ञापनाः स्त्रियः, "जुषी प्रीति-सेवनयोः” अझुषिता नाम अनाद्रियमाणा इत्यर्थः, विज्ञापनासु हि पञ्चापि विषयाः स्वाधीनाः शब्दादयः। उक्तं हि पुप्फ-फलाणं च रसं सुराए मंसस्स महिलियाणं च । जाणता जे विरता ते दुक्करकारए वंदे ॥ १ ॥ अस्पृष्टा वा ताभिः कौमारब्रह्मचारिणः ते संतिण्णेहि समं वियाहिता, सम्यक् तीर्णाः संवृतात्मानो भूत्वा संसारौघं | तीर्णाः, मोक्षं जिगमिषवोऽपि हि अतीर्णा अपि तीर्णा इव प्रत्यवसेयाः । विविधं आहिता वियाहिता । तम्हा उडे ति पासधा, | तस्मादिति तस्मात् कारणाद् यस्माद् विज्ञापनासु अजूषिता संतिण्णेहि समं वियाहिया । तीर्णमबन्धकत्वं च प्रति समाः। ऊर्द्धमिति मोक्षः तत्सुखं वा, तं दृष्ट्वा कामभो[गा रो]गवद् द्रष्टव्याः, पक्कार्बुदपरिश्रावणवत् व्रणालेपनवद्वा । पठ्यते च-"उड्ढे तिरियं अधे तिधा" उडूं दिव्या कामा, अधे भवणवासिणं, तिरियं तिरिक्ख-मणुस्सजोणि-वाणमंतरा। ते तिविधे वि य दृष्ट्वा कामाणि रोगवद् अधिकं अत्यर्थं वा । यथा रोगा दुक्खावहा एवं कामा अपि, अट्ठविधकम्मरोगापन्नो सो भवति । एवं सेसाणि वि आसवदाराणि जोएयव्वाणि ॥ २ ॥ एयं संवुडत्तणं विरई च कहं तरेज ? दिद्रुतो १४४. अगं वणिएहि आणियं, धारेती रायाणया इहं। एवं परमाणि महव्वताणि, अक्खाताणि सरातिभोयणाणि ॥३॥ १°या तृष्टमब चूसप० ॥ २ आहियं खं १ ख २ पु १ पु २ वृ० दी० चूपा० । आहियं आहृतमिति योऽर्थः ॥ ३राईणिया १ खं २ पु१। रायाणिया पु २॥ ४एवं परमा महव्वता, अक्खाया उ सराइभोयणा खं १ ख २ पु १ पु २॥ Jain Educati o nal For Private & Personal Use Only Mainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy