________________
पढमो सुयक्खंधो
णिज्जुत्ति
१४२. संवुडकम्मस्स भिक्खुणो० वृत्तम् । संघृतानि यस्य प्राणवधादीनि कर्माणि स भवति संवुडकम्मा । इन्द्रिचुण्णिजुयं याणि वा यस्य संवृतानि स भवति संवृतः, निरुद्धानीत्यर्थः । यस्य वा यत्नवतः चंकमणादीणि कम्माणि संवृतानि, अथवा सूयगडंग
मिथ्यादर्शना-ऽविरति-प्रमाद-कषाय-योगा यस्य संवृता भवन्ति स संवृतकर्मा । भिक्खणसीलो भिक्खु । जमिति अणिहिट्ठणिसुत् हेसो । दुक्खमिति कम्मं । पुढे णाम बद्ध-पुट्ठ-णिवत्त-णिकाइतं । अबोधिए णाम अण्णाणेण धम्मं अबुज्झमाणेणं, यावन्न
ताव स बुध्यते स्म । तं संजमतो विचिजती, तं पंचणालिविहाडिततडागदृष्टान्तेन निरुद्धेसु च नालिकामुखेषु वाता-ऽऽतपेनापि शुष्यते, ओसिच्चमाणं च सिग्यतरं सुक्खति, एवं संयमेन निरुद्धाश्रवस्य पूर्वोपचितं कर्म क्षीयते । आह-तपः कर्मक्षयाय ?, उच्यते, संयमोऽपि तपोऽभ्यन्तर एव उक्तः, [द्वा देशप्रकारा इन्द्रियादिसलीनता उक्ता-इंद्रियपडिसंलीणता ५ जोगपडिसंलीणता
८ कसायपडिसंलीणता १२ । संवृतात्मनस्तु अनशना-ऽवमौदर्यादितपोयुक्तस्य उत्सिच्यमानमिवोदकं क्षिप्रं कर्मापचीयते, सेलेसिं Xपडिवण्णो उक्कोसो संवुडो । मणुस्ससंतियं मरणं हेच वयंति पंडिता मोक्षम् , अथवा म्रियते येन तद् मरणम् , तच्च कर्म संसारो वा, तं हित्वा व्रजन्ति मोक्षं पण्डिताः॥१॥ येऽपि नाम न मोक्षं तेनैव भवग्रहणेन व्रजन्ति तान् प्रतीत्यापदिश्यते
१४३. जे विणवणाहिऽझूसिता, संतिण्णेहि समं वियाहिता।
तेम्हा उखु ति पासधा, अदक्खू कामाणि रोगवं ॥२॥ १ भगवत्या श० २५ उ० ७ सू०८०२ पत्र ९२१ तथा औषपातिकोपाङ्गे सू० १९ पत्र ४० मध्ये संलीनता सप्रमेदा व्यावर्णिता वर्तते ॥ | २'नाव्यामादितपो चूसप्र० ॥ ३ मोक्खं, वा मो०॥ ४ऽझोसिया खं १ ख २ पु २। अजोसिता पु १॥ ५ उडे तिरिय अधे तिधा चूपा० बृपा । तिधा स्थाने पा० तहा वर्तते ॥
र वेयालिय
ज्झयणं तइउद्देसो
XXXXX
BXOXOXO-Ko-KOK
JainEducatiral
For Private
Personal Use Only
Ljainelibrary.org