________________
FOXXX010/0X09
XOXOXO
१४१. एवं माता महंतरं० वृत्तम् । एवं अवधारणे । महदन्तरं मत्वा ज्ञात्वा । तत् कस्य कयोः केषां वा १, उच्यते, सुत्तस्स य असुत्तस्स य, विरतीए अविरतीए, मोक्खसुहस्स संसारसुहस्स य, सच्छासनस्य मिथ्यादर्शनानां च । अथवा - "इमं धम्मं महत्तरं मत्वा" कुप्रवचनेभ्यः । सहिता नाम ज्ञानादिभिः बहवो जना इति अणतातीतकाले सिद्धाः संपदं च । गुरुणो छंदाणुवत्तगा, गुरवः तीर्थकरादयः, छन्दः अभिप्रायः । विरता भूत्वा विषय-कषायेभ्यः तीर्णा मधोघं तरन्ति च । द्रव्यौघः समुद्रः, भावौघस्तु संसारः । आहितं आख्यातं कथितमित्येकोऽर्थः ॥ ३२ ॥ ॥ इति [ वैतालीये ] द्वितीयोदेशकः समाप्तः २-२ ॥
[ वेयालियज्झयणे तइओ उद्देसओ ]
verisahr
सूयणाधिकारे प्रस्तुते विदारणाधिकारोऽनुवर्त्तते । उक्तं हि " उद्देसगम्मि ततिए अण्णाणचियस्स अवचयो होहि ।” [ नि० गा० ३३ ] स च सुहसातस्स ण भवति, परीषद सहिष्णोर्भवति । स कथम् ?, उच्यते
ग १५
Jain Education International
१४२. संवुडकम्मस्स भिक्खुणो, जं दुक्खं पुढं अयोधिए ।
तं संजमतो विचिज्जती, मरणं हेच वयंति पंडिता ॥ १ ॥
१ बहुवचना चूसप्र• ॥
२ भावौघं चूसप्र० ॥
३ 'मओsवचिज्जई खं १ ख २ पु १ पु २ वृ० दी० ॥
For Private & Personal Use Only
XCXCXCXCXXXX
wwwwwwwwgainelibrary.org.