________________
पढमो सुयखंधो
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुत्तं ॥८४॥
र वेयालिय
झयणं बिइउद्देसो
स्यात्-कथं अनादिमति संसारे अयमात्मा न पूर्वमेवानेन पथा प्रयातः ? इति, उच्यते१४०. ण हि गुण पुरा मऽणुस्सुतं, अदुवाऽवितधं णो अधिढितं ।
मुणिणा सामाइगं पदं, णातएण जगसव्वदंसिणा ॥ ३१॥ १४०. ण हि णूण पुरा माणुस्सुतं० वृत्तम् । नेति प्रतिषेधे । हि पादपूरणे । नूनं अनुमाने । पुरा इति अतिक्रान्तकालग्रहणम् । अनुगतं श्रुतं अनुश्रुतम् । किञ्च तत् ?, उच्यते, वक्ष्यते हि --"मुणिणा सामाइयं पदं ।" अथवा सुणेत्ता वि अवितधं णो अधिद्वितं, अवितहं णाम यथावत्, अधिद्वितं णाम करणे । तदिदं मुनिना सामाइगं पदं आख्यातमित्यर्थः । समता सामाइयं, तच अनेकप्रकारम् । कतरेण मुणिणा तदाख्यातम् ?, णातएण जगसव्वदंसिणा, जगे सव्वं पस्सतीति जगसव्वदंसी ॥ ३१ ॥
१४१. एवं माता महंतरं, धम्ममिमं सहिता बहू जणा।
गुरुणो 'छंदाणुवत्तगा, विरता तिण्ण मधोघमाहितं ॥ ३२॥ ति बेमि॥
॥ [वेतालियस्स] बितिओ उद्देसओ सम्मत्तो २-२॥ १ मे+अणुस्सुतं मऽणुस्तुतं । अणुस्सुतं खं १ खं २ पु १ पु २ वृ० दी० ॥ २ अदुवा तं तह णो समुट्टियं खं १ ख २ पु १ पु २ । अदवा तं तह णो अणुट्रियं वृ० । अदुवाऽवितहं णो अणुट्टियं वृपा०॥ ३ सामाइताऽऽहितं, णाखे १ पु १ पु २ । समयाहियाहियं, णा सं २॥ ४णापणं जग° पु १ पु २॥ ५इति क्रमाद् अति वा. मो० ॥ ६ अस्यामेव सूत्रगाथायां तृतीयचरणरूपेण ॥ ७एवं मंता महत्तरं धम्ममिणं सखं २ वृ० दी। एवं मत्ता महंतरं धम्ममिण सख १ पु१पु२। एवं माता महत्तरं धम्ममिमं स चूपा०॥ ८छंदोऽणुयत्तगा खं १ पु २॥ ९ महोघ सं १ खं २ पु १ पु २॥
Jain Education International
For Private
Personal Use Only
ne brary.org