SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ CXCXCXX *OXXX कुत्र नताः ?, धर्मे वा । सुज्झोसितं ति “जुषी प्रीति सेवनयोः” । धूयतेऽनेनेति धुतं ज्ञानादि संयमो वा येषां सुज्झोसितं स्वभ्यस्तं तेसिं सुविवेगमाहिते ॥ २९ ॥ स एवं विदालनामार्गमाश्रितः— १३९. अणि सहिते सुसंवुडे, धम्मट्ठी उवधाणवीरिए । विहरेज समाहितेंदिएं, आतहितं दुक्खेण लब्भते ॥ ३० ॥ १३९. अणिहे सहिते सुसंबुडे ० वृत्तम् । अनिहो नाम अनिहतः परीषदैः, तपः कर्मसु वा नाऽऽत्मानं निधयति । ज्ञानादिषु सम्यग् हितः सहितः, णाणादीहि ३ आत्मनि वा हितः स्वहितः, अथवा यस्त्रिगुप्तः सें सहितः । धर्मेण यस्यार्थः स भवति धम्मट्ठी । भावोवधाणवीरियसंयुक्तः तवे बारसविधे । स एवंगुणजुत्तो विहरेज समाहितेंदिए अनियतवासित्वं गृह्यते, समाहितो निगृहीतेन्द्रियत्वं च । उक्त हि सद्देसु य भद्दय-पावसु सोतविसयं उवगतेसु । तुद्वेण व रुद्वेण व समणेण सदा ण होतव्यं ॥ १ ॥ [ ज्ञाता० ० १ ० १७ सू० १३५ पत्र २३३-१ ] एवं सेसिंदियविसएसु वि । स्यात् किमर्थं एवंविधः प्रयत्नः क्रियते अतिदुःखश्च ?, उच्च्यते, आतहितं दुक्खेण लब्भते, तं जधा - "माणुस खेत्त जाती०" [ आव० नि० गा० ८३१] गाधा ॥ ३० ॥ १ अणहे वृपा० ॥ 'हिइंदिए, आयहि खु दुहेण लब्भई खं १ ख २ पु १ पु२॥ ३ सम्यगाहितः समाहितः, गाणा चूसप्र० ॥ ४ समाहितः चूसप्र० ॥ Jain Education tional For Private & Personal Use Only XXXXXXX* * * * XC www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy