________________
CXCXCXX
*OXXX
कुत्र नताः ?, धर्मे वा । सुज्झोसितं ति “जुषी प्रीति सेवनयोः” । धूयतेऽनेनेति धुतं ज्ञानादि संयमो वा येषां सुज्झोसितं स्वभ्यस्तं तेसिं सुविवेगमाहिते ॥ २९ ॥ स एवं विदालनामार्गमाश्रितः—
१३९. अणि सहिते सुसंवुडे, धम्मट्ठी उवधाणवीरिए ।
विहरेज समाहितेंदिएं, आतहितं दुक्खेण लब्भते ॥ ३० ॥
१३९. अणिहे सहिते सुसंबुडे ० वृत्तम् । अनिहो नाम अनिहतः परीषदैः, तपः कर्मसु वा नाऽऽत्मानं निधयति । ज्ञानादिषु सम्यग् हितः सहितः, णाणादीहि ३ आत्मनि वा हितः स्वहितः, अथवा यस्त्रिगुप्तः सें सहितः । धर्मेण यस्यार्थः स भवति धम्मट्ठी । भावोवधाणवीरियसंयुक्तः तवे बारसविधे । स एवंगुणजुत्तो विहरेज समाहितेंदिए अनियतवासित्वं गृह्यते, समाहितो निगृहीतेन्द्रियत्वं च । उक्त हि
सद्देसु य भद्दय-पावसु सोतविसयं उवगतेसु । तुद्वेण व रुद्वेण व समणेण सदा ण होतव्यं ॥ १ ॥ [ ज्ञाता० ० १ ० १७ सू० १३५ पत्र २३३-१ ]
एवं सेसिंदियविसएसु वि । स्यात् किमर्थं एवंविधः प्रयत्नः क्रियते अतिदुःखश्च ?, उच्च्यते, आतहितं दुक्खेण लब्भते, तं जधा - "माणुस खेत्त जाती०" [ आव० नि० गा० ८३१] गाधा ॥ ३० ॥
१ अणहे वृपा० ॥ 'हिइंदिए, आयहि खु दुहेण लब्भई खं १ ख २ पु १ पु२॥ ३ सम्यगाहितः समाहितः, गाणा चूसप्र० ॥ ४ समाहितः चूसप्र० ॥
Jain Education tional
For Private & Personal Use Only
XXXXXXX* * * * XC
www.jainelibrary.org