SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंगसुतं ॥ ८३ ॥ अप्रतिमानो कथयति कथिकः । पासणिओ णाम गिहीणं व्यवहारेषु प्रस्तुतेषु पणियगादिषु वा प्रानिको न भवति, अपाया तत्थ, जो जिन्वति तस्स अप्पियं भवति । संपसारको नाम सम्प्रसारकः, तद्यथा इमं वरिसं किं देवो वासिस्सति ण व ? त्ति, किं भंडं अग्वहिति वा न वा ?, उभयथाऽपि दोष:, अधिकरणसम्भवात् अग्विहिति ण वहिति । णच्चा धम्मं अणुत्तरं एवंविधेन न भाव्यम् । कतकिरिओ णाम कृतं परैः कर्म पुट्ठो अपुट्ठो वा भणति शोभनमशोभनं वा एवं कर्त्तव्यमासीद् न वेति वा । मामको णाम ममीकारं करोति देशे ग्रामे कुले वा एगपुरिसे वा ॥ २८ ॥ किच- अयं चान्यः कर्मविदालनोपायः, तद्यथा १३८. छण्णं च पसंस णो करे, ण य उक्कास पगास माहणे । तेसिं सुविवेगमाहिते, पणता धम्मे सुज्झोसितं धुतं ॥ २९ ॥ १३८. छण्णं च पसंस णो करे० वृत्तम् । द्रव्यच्छन्नं निधानादि, भावच्छन्नं माया । भृशं शंसा प्रार्थना लोभः । उक्कासी मानः । प्रकाशः क्रोधः, स हि अन्तर्गतोऽपि नेत्र-वादिभिर्विकारैरुपलक्ष्यते । उक्तं हि "कुद्धस्स खरा दिट्ठी० " ] य एवं कषायनिग्रोद्यताः तेसिं सुविवेकः गृह- दारादिभ्यो विवेको बाह्यः, आभ्यन्तरस्तु कषायविवेकः, आहितं आख्यातम् । सुविवेगो त्ति वा सुणिक्खंतं ति वा सुपब्वज्जत्ति वा एगई। भृशं नताः प्रणताः । १ च विवेग वृ० दी० । सुविवेग वृपा० दीपा० ॥ २ता जेहिं सुखं १ ख २ पु १ पु २ वृ० दी० ॥ ३ सुजोसियं वृ० दी० । सुज्झोसियं वृपा० दीपा० ॥ Jain Education rational For Private & Personal Use Only fofofox ox ox oxf***••*• पढमो सुयक्खंधो २ वेयालियज्झयणं बिउसो ॥ ८३ ॥ Sainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy