________________
णिज्जुत्तिचुण्णिजयं
सूयगडंगसुतं
॥ ८३ ॥
अप्रतिमानो कथयति कथिकः । पासणिओ णाम गिहीणं व्यवहारेषु प्रस्तुतेषु पणियगादिषु वा प्रानिको न भवति, अपाया तत्थ, जो जिन्वति तस्स अप्पियं भवति । संपसारको नाम सम्प्रसारकः, तद्यथा इमं वरिसं किं देवो वासिस्सति ण व ? त्ति, किं भंडं अग्वहिति वा न वा ?, उभयथाऽपि दोष:, अधिकरणसम्भवात् अग्विहिति ण वहिति । णच्चा धम्मं अणुत्तरं एवंविधेन न भाव्यम् । कतकिरिओ णाम कृतं परैः कर्म पुट्ठो अपुट्ठो वा भणति शोभनमशोभनं वा एवं कर्त्तव्यमासीद् न वेति वा । मामको णाम ममीकारं करोति देशे ग्रामे कुले वा एगपुरिसे वा ॥ २८ ॥
किच- अयं चान्यः कर्मविदालनोपायः, तद्यथा
१३८. छण्णं च पसंस णो करे, ण य उक्कास पगास माहणे । तेसिं सुविवेगमाहिते, पणता धम्मे सुज्झोसितं धुतं ॥ २९ ॥
१३८. छण्णं च पसंस णो करे० वृत्तम् । द्रव्यच्छन्नं निधानादि, भावच्छन्नं माया । भृशं शंसा प्रार्थना लोभः । उक्कासी मानः । प्रकाशः क्रोधः, स हि अन्तर्गतोऽपि नेत्र-वादिभिर्विकारैरुपलक्ष्यते । उक्तं हि "कुद्धस्स खरा दिट्ठी० " ] य एवं कषायनिग्रोद्यताः तेसिं सुविवेकः गृह- दारादिभ्यो विवेको बाह्यः, आभ्यन्तरस्तु कषायविवेकः, आहितं आख्यातम् । सुविवेगो त्ति वा सुणिक्खंतं ति वा सुपब्वज्जत्ति वा एगई। भृशं नताः प्रणताः ।
१ च विवेग वृ० दी० । सुविवेग वृपा० दीपा० ॥ २ता जेहिं सुखं १ ख २ पु १ पु २ वृ० दी० ॥ ३ सुजोसियं वृ० दी० । सुज्झोसियं वृपा० दीपा० ॥
Jain Education rational
For Private & Personal Use Only
fofofox ox ox oxf***••*•
पढमो सुयक्खंधो
२ वेयालियज्झयणं बिउसो
॥ ८३ ॥
Sainelibrary.org