________________
१३६. मा पेह पुरा पणामए, अभिकंखे उवधि णित्तए।
जे दूवणतेहि णो णता, ते जाणंति समाहिमाहितं ॥ २७ ॥ १३६. मा पेह पुरा पणामए० वृत्तम् । “अ-मा-नो-नाः प्रतिषेधे" [
] मा प्रेक्षस्व, पुरा नाम पुव्वकालिए पुव्वरत-पुव्वकीलितादि । प्रणामयन्तीति प्रणामकाः दुग्गतिं संसारं वा प्रति धर्मे स्थितम् । सङ्केपार्थस्तुपुव्वकीलितं ण सुमरेजा, धर्म वा प्रति प्रणामयेदात्मानम् । उवधि दव्वे हिरण्णादि, भावोवधि अट्ठविधं कम्मं । अभिमुखं कखेज्जासि त्ति अभिकंखे उवधिं धुणित्तए । मानाधिकारेऽनुवर्तमाने जे दूवणतेहि णो णता, जे इति अणिहिट्ठणिद्देसो, दुष्टं प्रणताः दुपनताः शाक्यादयः, ते हि मोक्षाय प्रपन्ना अपि विषयेषु प्रणता रसादिषु, नेति प्रतिषेधे, आरम्भ-परिग्रहेषु ये न नताः । ते जानन्ति समाहिमाहितं, त एव ज्ञानवन्तः ये सम्यङ्मार्गाश्रिताः, न तु अज्ञानिनः, न वा समाधिं याति । समाधिर्नाम राग-द्वेषपरित्यागः ॥ २७ ॥ स एवं समाधिमार्गावस्थितः
१३७. णो काधीए होजा संजते, पासणिए ण य संपसारए।
णचा धम्म अणुत्तरं, कतकिरिए य ण यावि मामके ॥ २८॥ १३७. णो काधीए होजा संजते. वृत्तम् । कथयतीति कथिकः, अक्खाणगाणि गोयरम्गगतो उवस्सयगतो वा
१हणित्तए पृ० । धुणित्तर दी० ॥ २ दूमणतेहि खं १ खं २ पु १ पु २ वृपा० दी० ॥ ३ काहिते होज खं १ ख २ पु १ पु२॥ ४ण तावि खं २॥ ५मामते खं १ पु१॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org.