SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिण्णजयं सूयगडंगसुतं ॥ ८२ ॥ XXX सुखस्यातिरसः स्वर्गः, स्वर्गस्यातिरसः स्त्रियः । गवामतिरसः क्षीरं, क्षीरस्यातिरसो घृतम् ॥ १ ॥ [ 1 सर्व एव [वा] विषयग्रामधर्माः । अथवा उत्तराः शब्दादयो ग्रामधर्मा मनुष्याणां चक्रवर्ति -बलदेव वासुदेव - मण्डलिकानाम् । तेसु उत्तरेसु वि जंसि विरता समुट्ठिता जासु इत्थिगासु सम्यग् उत्थिताः समुत्थिताः । कासवस्स अणुधम्मचारिणो, काश्यपः वर्द्धमानस्वामी, काश्यपचीर्णानुचरणशीलाः कासवस्स अणुधम्मचारिणो । अथवा ऋषभ एव काश्यपः, तेन चीर्णमनुचरन्ति यथोद्दिष्टम् ॥ २५ ॥ १३५. जे ऐत करंति आहितं, णायएण महता महेसिणा । ते उति ते समुट्ठिता, अण्णोष्णं सारेंति धम्मतो ॥ २६ ॥ १३५. जे एत करंति आहितं० वृत्तम् । जे इति अणिद्दिट्ठणिद्देसो । जे अणुधम्मचरितं कुर्वन्ति आहितं आख्यातम् । केण ?, णायण महता ज्ञातकुलीयेन । केन महता १ इति ज्ञातृत्वेऽपि सति राजसूनुना केवलज्ञानवता वा । महाँचासौ ऋषिश्च महर्षिः, अधवा मोक्षेसिणा । ते उद्वित ते समुट्ठिता, उत्थिता नाम मोक्षाय, सम्यगुत्थिताः समुत्थिताः, न यमालिवत् [ भगवती श० ९ उ० ३३] । शाक्यादयोऽपि हि मोक्षार्थमभ्युत्थिताः । अन्योन्यं च सीदंतं सारेंति धर्मत इति धर्मे सीदन्तं धम्मियाए पडिचोदणाए, अथवा धर्मे स्खलितं स्खलन्तं वा धम्मियाए पडिचोदणाए धम्मिएणं पडोआरेणं ॥ २६ ॥ धर्मे सम्यगवस्थितश्च भूत्वा - Jain Education International १ एय चरंति खं १ खं २ पु १ पु २ वृ० दी० ॥ २ णावेण महता खं १ पु १ पु २ ॥ For Private & Personal Use Only XBXCXCXXXX पढमो सुयक्खंधो २ वेयालियझयणं बिइउद्देस्रो ॥ ८२ ॥ www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy