________________
8XOXOXOXOXOXOXOXOXOXOXXX
१३३. एवं लोगंसि ताइणो, वुइतेऽयं धम्मे अणुत्तरे।
तं गेण्ह हितं ति उत्तम, कडमिव सेसऽवहाय पंडिते ॥२४॥ १३३. एवं लोगंसि ताइणो० वृत्तम् । एवं अनेन प्रकारेण, अस्मिंल्लोके पाषण्डलोगे वा, ताइणो ति आत्म-परोभयत्रायिणो जिन-तीर्थकर-स्थविराः, बुइते उक्तः, अयं ति इमो जइधम्मो सुत-चरित्तधम्मो य, अणुत्तरे बहुफले, अतुल्ये इत्यर्थः । तं गेण्ह हितं ति उत्तम, तमिति तं धर्म गेल्हाहि इहलोए परलोए य हितं, इहलोए आमोसहि[माइलद्धीओ [आव० नि० गा० ६९-७० ], परलोए सिद्धी देवलोग-सुकुलपञ्चायादी । ते इति तस्य ग्राहकस्य निर्देशः। उत्तमः प्रधानः, धर्म इति वर्त्तते कडमिव द्यूतकरवत् सेसा तिणि आता पासत्था अण्णतित्थिया गिहत्था य अवहाय छड्डेत्ता । को भवति ?, उच्यते, पंडितो भवति ॥ २४ ॥ किञ्च-एषां हि शब्दादीनां त्वक्परीषह एव गरीयान् अत एवोच्यते
१३४. उत्तर मणुयाण आहिता, गामधम्म इति मे अणुस्सुतं ।
जंसी विरता समुहिता, कासवस्स अणुधम्मचारिणो ॥ २५॥ १३४. उत्तर मणुयाण आहिता० वृत्तम् । उत्तरा नाम शेषविषयेभ्यः प्रामधर्मा एव गरीयांसः । यथा मयाऽनुश्रुतं स्थविरेभ्यः, तैः पूर्वं श्रुतम् , पश्चात् तेभ्यो मयाऽनुश्रुतम् । उक्तं हि
१लोगम्मि खं १ खं२ पु १ पु२॥ २ ताइणा खं १ खं २ वृ० दी। तातिणा पु१॥ ३ बुहए जे धम्मे खं २ पु १ बृ० दी०॥४गिण्ह खं २ पु १ पु२॥ ५ उत्तिम पु १॥ ६°धम्मा ति मे खं २ । 'धम्मा इमे पु १। धम्मे इड मे पु २ ॥
Jain Educa
t ional
For Private & Personal Use Only
Sanjalnelibrary.org.