SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो X सा८१॥ वेयालिय__ ज्झयणं बिइउद्देसो चित्तप्रामाण्यं वर्णयन्ति । मोहो नाम अज्ञानं तेन प्रावृताः छादिता इत्यर्थः । शासनाश्रितास्तु वियडेण पलेति माहणे, भावेनेति वाक्यशेषः, तेनाकुडिलेन अविकुत्थितेनाजिम्हेन । कुतः प्रलीयते ?, संसारात्, न केवलमात्मशुद्ध्या पलीयते, बाह्येनापि प्रलीयते । तद्यथा-सीयुण्डं वयसाऽधियासए, सीते अप्रावृतः, उष्णे आतापयति, अथवा सीता अनुलोमाः, उष्णाः | प्रतिलोमाः, वयसेति वाचा । यथा वयसा तथा मणसा वि, एवं सेसिंदियदमो वि ॥ २२ ॥ किंच जं बहुप्पसण्णं तं गेण्हाहि चिट्ठते१३२. कुजए अपराजिते जधा, अक्खेहिं कुसलेहिं दिववं । कडमेव गहाय ट्रा णो कलिं १, णो त्रेतं ३ णो चेव दावरं २॥ २३ ॥ १३२. कुजए अपराजिते जधा० वृत्तम् । कुत्सितो जयः कुजयः, द्यूतकरत्वमित्यर्थः । कुजयः जूतेण थोवं विढप्पति । यद्यपि अपराजितो अक्खेहि देवताप्रसादेन वा अक्खहितएण वा अपराइतो तथापि कुच्छित एव जयः । अक्खा पासका। "दिव् क्रीडा-व्यवहारयोः" अझैर्दीव्यतीति दिव्यम् , दिव्यं चास्यास्तीति दिव्यवान् क्रीडावान् । जध सो दिव्ववं कडमेव गहाय द्वाणो कलिं १ णो त्रेतं ३ णो चेव दावरं २ ॥ २३ ।। उपसंहारः ॥८१॥ १सीउण्हं वा मो०॥ २ बहुप्पण्हलं तं चूसप्र०॥ ३ दीवयं खं २० दी। दिव्वर्य पु १ पु २॥ ४ का इति चतुः| संख्याद्योतकोऽक्षराङ्कः, ४ इत्यर्थः ॥ ५तेयं खं १ खं २ पु १ पु२॥ Jain Educat imational For Private & Personal Use Only w.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy