________________
पढमो सुयक्खंधो
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुत्तं
| जाव तेइंदिया असूरा वा भवंति । दिसं ति दिश्यत इति दिग् । दिग्ग्रहणादष्टादशप्रकारा भावदिक् [आचा०नि० गा० ४० | तः ६२ ] । एवं गिहिणो वि जे इधं आरंभणिस्सिता आतदंडा एगंतलूसगा ते नरकं यान्ति ॥ ९ ॥
१५१.ण ये संखयमाहु जीवितं, तह वि य बालजणो पगब्भती।
पचुप्पण्णेण कारितं, के दह परलोगमागते?॥१०॥ १५१. ण य संखयमाहु जीवितं० वृत्तम् । असंस्करणीयं असंस्कृतं । उक्तं हि
दंडकलितं करेन्ता वच्चंति हु राइणो य दिवसा य । आयुं संवेल्लेन्ता गता य ण पुणो णियत्तिन्ति ॥१॥
२ वेयालिय
ज्झयणं
॥८९॥
तइउद्देसो
तह वि य णाम बालजणो हिंसादिषु पापकर्मसु प्रवर्त्तमानः प्रगल्भीभवति धृष्टीभवतीत्यर्थः । यदापि च पापकर्माण्याचरन् परेणोच्यते-'किं परलोगस्स ण बीभेसि ?' ततो भणति-पचुप्पण्णेण कारितं के दर्से परलोगमागते १, प्रत्युत्पन्नेनैव सौख्येन कार्यम् , को हि दृष्ट्वा स्वर्ग मोक्षं वा तत्सुखं वा परलोकादायातः १ ॥१०॥ कथं वा साक्षाददृश्यमानः परलोकोऽस्तीत्यध्यवसेयः ? उच्यते१५२. अदक्खुव दक्खुवाहितं, सद्दहसू अदक्खुदसणा!।
हंदि ! हु सुनिरुद्धदसणे, मोहणिएण कडेण कम्मुणा ॥११॥ १ "असंखयं जीविय मा पमायए०" उत्त० अ० ४ गा० १॥ २ त खं १ पु १॥ ३रायणो वा० । राइओ वृ०॥ ४ अद्दक्खुव! | बृ० दी.॥ ५ णिजेण खं २ पु१॥
॥८९॥
Jain Educati
o nal
For Private & Personal Use Only
Indainelibrary.org