SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १५२. अदक्खुव दक्खुवाहितं. वृत्तम् । न पश्यतीति अदक्खुं, अदक्खुणा तुल्यं अदक्खुवत् । दक्खू णाम द्रष्टा । दक्खुणा व्याहृतं दक्खुवाहितं श्रद्दधस्व हे अद्दक्खुदंसणा! | कधं अद्दक्खुदंसणो ? योऽपि कार्या-ऽकार्यानभिज्ञो सोऽपि अन्ध एव, न दक्खुदर्शनी । हंदि ! हु सुनिरुद्धदंसणे, हन्दीति सम्प्रेषणे, हि पादपूरणे, दृश्यते येन तद्दर्शनम् , निरुद्धं दर्शनं यस्य स भवति निरुद्धदर्शनः, तत् केन ?, मोहनीयेन कर्मणा निरुद्धं, मिच्छादिट्ठी । एवं चारित्रनिरोधेन चरित्ते अचरित्ते वा भावना । निरुद्धं तव ज्ञानं सन्निकृष्टम् , केन ज्ञास्यसि परलोकम् ?, अथवा निरुद्धमिति नानन्तम् , न चक्षुर्दर्शनम् , | तत् कथं परलोकं द्रक्ष्यसि ? इति । आत्मादीनि चाचाक्षुषाणि द्रव्याणि ॥ ११ ॥ १५३. दुक्खी मोहे पुणो पुणो, 'निविदेज सिलोग-पूयणं । एवं सहितेऽधिपासिया, आयतुले पाणेहि भवेजसि ॥१२॥ १५३. दुक्खी मोहे पुणो पुणो० वृत्तम् । दुःखमस्यास्तीति दुःखी, तैस्तैर्दुःखैः पीड्यमानः पुनः [पुनः] मोहमुपार्जयति । मुज्झति जेण मोहिन्जति वा स मोहः, कर्मेत्यर्थः, तेन संसारमनुपरीति । यतश्चैवं ततो निविदेज सिलोग-पूयणं, सिलोगो नाम श्लाघा यशःकामता, पूजा आहारादिभिः, दोणि वि णिबिदेज गरहेज, सत्कार-पुरस्कारौ न प्रार्थयेदयमर्थः । एवं सहितेऽधिपासिया, एवं अनेन प्रकारेण सहितो णाम ज्ञानादिभिः, अधियं पस्सिया अधिपस्सिया । आयतले पाणेहि भवेजसि त्ति, यदात्मनो नेच्छसि तत् परेषामिति ॥ १२ ।। योऽपि तावत् १ मोहं खं २॥ २ निच्छिदिज खं २॥ ३°ऽहिपासते, आयतुलं पाणेहि संजते खं १ ख २ पु १ पु २ वृ० दी। तुलं स्थाने तुले खं २ । पाणेहि स्थाने पालेहिं पु१॥ Jain Education international For Private Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy