SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ पढमो मिन्जुत्तिवृणिजुयं इयगडंग सुयक्खंधो सुत्वं र वेयालिय| ज्झयणं तइउद्देसो ॥९ ॥ १५४. गारं पि य आवसे णरे, अणुपुव्वं पाणेहि संजते। समया सव्वत्थ सुब्बते, देवाणं गच्छे सलोगतं ॥ १३ ॥ १५४. गारं पि य आवसे णरे० वृत्तम् । अगारत्वम्, अपिशब्दार्थः सम्भावने, किमुतानगारत्वम् ?, आवसतीति आवसे । अनुपूर्व नाम पूर्व श्रवणम्, ततो ज्ञान-विज्ञाने संयमासंयमश्च, इह तु संयमासंयमो अधिकृतः, दुवालसविधं सावगधम्म फासितो । समया सव्वत्थ सुब्बते, समभावः समता तां समताम् , सव्वत्थ भावसमता, कडसामाइओ हि सव्वत्थ समतां भावयति । तदनु चाकृतसामायिकः शोभनव्रतः सुव्रतः देवाणं गच्छे सलोगतं समानलोगतं सलोगतं, विविकतव-बंबचेर-देवाणं सलोगतं, किं पुण जो महब्बताई फासेति ? ॥ १३ ॥ ___ यतश्चैवं श्रावका अपि देवलोकं गच्छन्ति जिनेन्द्रवचनानुशास्ताः तेण--- १५५. सोचा भगवाणुसासणं, सच्चे तत्थ करेहुवक्कम । सव्वत्थै विणीतमच्छरे, उंछं मिक्खु विसुद्धमाहरे ॥ १४ ॥ १५५. सोचा भगवाणुसासणं० वृत्तम् । अनुशास्यते येन तदनुशासनम् , श्रुतज्ञानमित्यर्थः । अथवा अनुशासनस्य श्रावकधर्मस्य फले सच्चे तत्थ करेहुबक्कम, सत्ये अवितथे, सद्भ्यो वा हिवं सत्यं सत्यवचनं नानृतं संयमो वा, तत्र कुर्यादुपक्रमम् । उपकमो नाम यथोपदेशः । अथवा-"सत्यमिति सत्यम् तत्थ करेज उवकम" तिन क्तिथं । सव्वस्थ १ अणुपुचि खं २ पु २॥ २ वाण अणु पु २ ॥ ३ सञ्चं चूपा० ॥ ४ करेब्रुव वृ० दौ० चूपा ॥ ५°त्व अवणीत' पु२ वृ० दी। ॥९ ॥ Jain Educa t ional For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy