________________
| विणीतमच्छरे, सर्वत्रेति सर्वार्थेषु, येन विनीतो मत्सरः स भवति विनीतमत्सरः। मत्सरो नाम अभिमानपुरस्सरो रोषः ।
स चतुर्द्धा भवति, तं जधा-खेत्तं पडुच्च १ वत्थु पडुच्च २ उवधिं पडुच्च ३ सरीरं पडुच्च ४ । एतेसु सव्वेसु उप्पत्तिकारणेसु विनीतमत्सरेण भवितव्वं । तथा जाति-लाभ-तपो-विज्ञानादिसम्पन्ने च परे न मत्सरः कार्यः-यथाऽयमे भिर्गुणैर्युक्तोऽहं नेति, तद्गुणसमाणे वा । दव्बुंछ उक्खलि-खलगादि, भावुछ अज्ञातचर्या । विसुद्धं नाम उग्गममादीहि अकल्पतश्च । आहरे आदद्यात् ॥ १४ ॥ एवम्
१५६. सव्वं णचा अधिट्ठए, धम्मट्ठी उवधाणवीरिए।
गुत्ते जुत्ते सदा जते, आत-परे परमायतट्टिते ॥ १५॥ १५६. सव्वं णचा अधिट्ठए० वृत्तम् । सर्व ज्ञेयं यावत् शक्तिर्विद्यते तावदध्येयम् , ज्ञात्वा च अकृत्यं न कर्त्तव्यम् , कृत्यमाचर्त्तव्यमिति । उक्तं हि-"ज्ञातागमस्य हि फलं." [
]। अधिटए धम्म णाणादीणि वा । धम्मेण जस्स अत्थो स भवति धम्मट्ठी तथोपधानवीर्यवान् । गुचे जुत्ते सदा जते, [गुत्ते ] त्रिगुप्तः, जुत्तो णाम णाणादीहिं तव-संजमेसु वा, सदा नित्यकालं यतेत यत्नवान् स्यात् । कुत्र यतेत ? तदिदं आत्म-परे आत्मनि परे च आतपरे, णो अत्ताणं अतिवातेज णो परं अतिवातेजित्ति । आत्मनः परं आत्मसु वा परम्, किं तं ?, आयतार्थिकत्वम् , अत्थो णाम णाणादि, आयतो णाम दृढग्राहः, आयतविहारकमित्यर्थः ।। १५ ।।
१ उक्खल्लख° मो० वा.॥ २ ततोपधा वा० मो० ॥ ३ आयकवि चूसप्र० ॥
सूबगडं १६ Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org.