SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुणिजुयं सूयगडंग पढमो सुयक्खंधो सुत्तं ॥९१॥ र वेयालिय ज्झयणं तइउद्देसो. १५७. वित्तं पसवो यातयो, बालजणो सरणं ति मण्णती। एते मम तेसु वी अहं, णो ताणं सरणं च विजती ॥१६॥ १५७. वित्तं पसवो य णातयो० वृत्तम् । वित्तं हिरण्णादि । पसवो गो-महिसा-ऽजा-ऽविगादि । णातयो मातापिति-संबंधिणो । बालजणो सरणं ति मण्णती, एतान् बालजनः शरणं मन्यते, एते हि मां दुःखात् परित्रास्यन्ति इह परत्र च, तं च न भवति । कथम् ?, इह तावत्सयणस्स वि मज्झगतो रोगाभिहओ किलिस्सए एगो । सयणो वि य से रोगं ण विरिंचति णेव णासेति ॥ १ ॥ [मरण० प्र० गा० ५८३] सव्वणय-हेतुसुद्धं अप्पाणं जाण णिच्छएणेकं । [ यथा ते मम न त्राणाय तथाऽहमपि न तेषां त्राणं शरणं चेति, इतश्च न भवति शरणम् ॥ १६ ॥ यतः१५८. अब्भागमियंसि वा दुहे, अहवोवक्कमिते भवंतए। एगस्स गती वे आगती, विदु मंता सरणं ण मण्णती ॥१७॥ १णायतो खं १ पु २ । नातिओ पु १॥ २तं बाले सरणं खं १ खं २ पु १ पु २ वृ० दी.॥ ३ति खं १ खं २ पु १ XIपु२॥ ४ हेतुसिद्धं पु० विना ॥ ५°गमितम्मि वा खं १ पु ११°गमियम्मि वा सं २ पु२॥ ६अहवा उक्कमिते वृ० दी। अहवा उवकमिए खं २ पु १ वृ०दी०॥ ७भवंतरे वृ• दी । भवंतए खं २ वृपा० दीपा०॥ ८एकास्स खं १ ख २ पु१ पु २॥ ९य खं १ वृ० दी.॥ ॥९१॥ Jain Education Thamintonal For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy