SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १५८. अब्भागनियंसि वा दुहे. वृत्तम् । अभिमुखं आगमिकं अभ्यागमिक व्याधिविकारः, स तु धातुक्षोभादागन्तुको वा । उपक्रमाजातमिति औपक्रमिकम् , अनानुपूर्व्या इत्यर्थः, निरुपक्रमायुःकरणम् । भवंतो नाम भवान्तो मरणमेव, का भावना ?, तद्धि यद् बालमरणं न भवति, जरा-कामाद्युपक्रमतो वा फलप्रपातवत् । तस्यैवंविधमृतस्य एगस्स गती व आगती, एकस्येति पशु-ज्ञातहीनस्य । एवं विदुः मत्वा न तां वित्त-पशु-नातन शरणं मन्यते ॥ १७ ॥ एवम् १५९. सब्वे सयकम्मकप्पिया, अवियत्तेण दुहेण पाणिणो।। हिंडंति भयाकुला सढा, वाधि-जरा-मरणेहऽभिहुता ॥ १८॥ १५९. सव्वे सयकम्मकप्पिया० वृत्तम् । सर्वे इति अपरिशेषाः स्खैः कर्मभिः कल्पिताः, प्रविभक्तविशेषा इत्यर्थः, तद्यथा-पृथिवीकायिकत्वेन० । “कृती छेदने" न विकृतं अच्छिन्नमित्यर्थः, अवियत्तेन वा अधिगच्छन्तेनेत्यर्थः, दुहेणेति दुःखिनः प्राणिनः जीवाः हिंडंति भयाकुला सढा, भयैः आकुला भयाकुलाः, भयानि सप्त, भयानि वा दुःखं तेनाऽऽकुलाः, | सढा नाम तपश्चरणे निरुद्यमाः शठीभूता बा, पापकर्मभिः ओतप्रोता इत्यर्थः । वाधि-जरा-मरणेहऽभिहुता, नारक-तिर्यग्| मनुष्येषु व्याधिः, जरा तिर्यग् मनुष्येषु, मरणं चतसृष्वपि गतिषु ॥ १८ ॥ १ तद्वैयड्डबाल पु० सं० । तद्वियबाल वा० मो० ॥ २ तानित्यर्थः ॥ ३ अव्वत्तेण खं १ पु २ वृ० दी० ॥ ४ जातिजरा खं १ खं २ पु १ पु २ वृ• दी.॥ Jain Education For Private Personal Use Only
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy