________________
णिज्जुत्तिण्णजयं
सूयगडंग
सु
॥ ९२ ॥
*xx.xx.
१६०. णमो य खणं विद्याणिया, णो सुलभं 'बोधी य आहितं । एवं सहिते हिपस्सिया, आह जिणे इणमेव सेसैगा ॥ १९ ॥
१६०. इणमो य खणं वियाणिया० वृत्तम् । इणमो त्ति इदम् क्षीयत इति क्षणः, स तु सम्मत्तसामाइयादिचतुर्विधस्यापि एकेकस्स चतुर्विधो खणो भवति, तं जधा - खेत्तखणो कालखणो कम्मखणो रिक्ख (क)खणो, एते चत्तारि विजधा लोगविजए पढमे उद्देस "खणं जाणाहि पंडिए" त्ति सुत्ते [ आचा० श्रु० १ ० २ उ० १ सू० ५ चूर्णौ ] भणिता तथा भाणि - तव्वा । विविधं जाणिया विजाणिया । णो सुलभं बोधी य आहितं, बोधी णाणाति तिविधो, आहितं आख्यातम् । उक्तं च— लद्वेल्लियं च बोधिं अकरेंतो अणागतं च पत्थितो । अण्णं दाई बोधिं लब्भिसि कयरेण मोल्लेणं ? ॥ १ ॥
[ आव० नि० गा० १११० पत्र ५०९, उपदेशमाला गा० २९२ ]
विराहितसामण्णस्स हि दुल्लभा बोधी भवति, अबङ्कं पोग्गलपरियहं उक्कोसेणं हिंडति । एवं सहितेऽहिपस्सिया, एवं मत्वेति वाक्यशेषः, णाणातिसहितो अधिपासए परीसहे। पठ्यते च - "एवं सहितेऽधियासए" अधियं वाऽऽसए अधियासए । | यदुक्तमेवमेतत् क एवमाह ? - आह जिणे इणमेव सेसगा, रिसभसामी भगवं अट्ठावर पुत्तसंबोधणत्थं एवमाह, इदमेव ये चाऽजिताद्याः शेषका जिनाः ते प्राहुः ।। १९ ॥
१ इणमेव खं १ पु १ पु २ ० दी० । इणमेय खं २ ॥ २ विताणिता खं १ ॥ ३ बोधि च आ° खं १ नं २ पु १ पु २ वृ० दी० ॥ ४° तेऽहिपासप नं १ खं २ पु१पु २ वृ० दी० । 'तेऽधियासप चूपा० वृपा० दीपा० ॥ ५ सेसता खं
१ पु १ ॥
Jain Education International
For Private & Personal Use Only
पढमो सुयक्खंघो
२ वैयालियज्झयणं तइउसो
॥ ९२ ॥
www.jainelibrary.org