SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ किमतिकान्ता अनागताश्चैवं जिनाः कथितवन्तः कथयिष्यन्ति च ?, ओमित्युच्यते१६१. अभविंसु पुरा पि भिक्खवो!, आएसा वि भविंसु सुब्वता। एताई गुणाई आह ते, कासवस्स अणुधम्मचारिणो ॥२०॥ १६१. अभविंसु पुरा पि भिक्खवो० वृत्तम् । अभविष्यन् अतिक्रान्ताः, भिक्षवः! इति आमत्रणम् । आएसा वि भविंसु सुव्वता, आदेसा इति आगमेस्सा । एताई गुणाई आह ते, एते ये उक्ता इहाध्ययने अप्रमादादिगुणाः सिद्धिगमणसफला । काश्यपः उसभस्वामी वद्धमाणस्वामी वा । अनुगतो वा अनुकूलो वा अनुलोमो वा अनुरूपो वा धर्मः अनुधर्मः, काश्यपस्यानुचरणधर्मशीलाः । द्विधा समासः क्रियते-कासवो जं अणुधम्मं चरति जो वा कासवस्स अणुधम्मं चरति ॥ २० ॥ ते च गुणा उक्ताः । पुनरपि चोच्यन्ते १६२. तिविधेण वि पाण मा हणे, आयहिए अणियाण संवुडे । एवं सिद्धा अणंतेगा, संपत जे य अणागताऽवरे ॥ २१ ॥ १६२. तिविधेण वि पाण मा हणे. वृत्तम् । त्रिविधेन योगत्रय-करणत्रयेण प्राणाः आयु:-बलेन्द्रियाः प्राणाः ते मा हण । आत्मनो हितं आत्महितं । अणिदाणो ण दिव्व-माणुस्सएसु कामभोगेषु आसंसापयोगं करेति । इंदिय-णोइंदिएसु १ भिक्खुवो! पु २॥ २ भवंति खं २ पु १ पु २॥ ३ आहु ते खं २ पु १ वृ० दी० । आहिए खं १ पु २॥ ४ पाणि खं १ पु २॥ ५°तसो, संखं १ पु १ पु २ दी० ॥ ६°पति जे खं २ प १ प २०० दी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy