________________
पढमो
सुयक्खंधो
चुण्णिजयं सूयगडंग
नर वेयालिय
ज्झयणं | तइउद्देसो
॥९३॥
संवुडो । एवं सिद्धा अर्णतगा, एवं मग्गं अणुपालेत्ता अतीतकाले अणंता सिद्धा, संपतं संखेज्जा सिझंति, अणागते अणंता सिज्झिस्सति । अवरे नाम ये वर्तमाना आगमिष्याश्चेति ॥ २१॥
१६३. एवं से उआहु अणुत्तरणाणी, अणुत्तरदंसी अणुत्तरणाण-दसणधरे ।
अरहा णायपुत्ते भगवं, वेसालीए वियाहिते ॥ २२॥ 'त्ति बेमि ॥
॥ ततिओ उद्देसओ। बितियं वेतालीयं सम्मत्तं ॥२॥ १६३. एवं से उआह अणुत्तरणाणी अणुत्तरदंसी० । एवं अवधारणे । से इति सो उसभसामी अहावते पव्वते अट्ठाणउतीए सुताणं आह कथितवान् अणुत्तरणाणी अणुत्तरदंसी अणुत्तरणाण-दसणधरो, एतेण एकत्वं णाण-दसणाणं ख्यापितं भवति । अरहा णायपुत्ते पूजादीनहतीति अर्हा, नास्य रहस्यं ति विद्यते वा अरहा । ज्ञातस्य पुत्रः ज्ञातपुत्रः, णातकुलपसूते सिद्धत्थखत्तियसुते । भगवान् ऐश्वर्यादियुक्तः । वेसालीए त्ति गुणा अस्य विशाला इति वैशालीयः, विशालं शासनं (विशालशासने ) वा इक्ष्वाकुवंशे भवो वैशालीयः ।
KakoXXXXXXXXX
XKOXXX
॥९३॥
१ एतद्गाथानन्तरं खं १ पु १ पु २ आदर्शेषु चूर्णि-वृत्ति-दीपिकाकृद्भिरनङ्गीकृता एका गाथाऽधिका दृश्यते । सा चेयम्
इति कम्मवियालमुत्तमं, जिणवीरेण सुदेसियं सया। जे आचरंति आहियं खवितरया, वह हिंति ते सिवं गतिं ॥ ति बेमि । पु १ प्रतौ गति इति नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.