SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं ७ कुसील| परिभासिय ज्झयणं अन्येन वा प्रकारेण विपाको भवति । तथाविपाकस्तथैवास्य शिरश्छिद्यते, तत् पुनरनन्तशः सहस्रशो वा, अथवा असकृतथा सकृदन्यथा, अथवा शतशश्छिद्यते अन्यथेति सहस्से वा । अथवा शिरश्छित्त्वा न शिरश्छेदमवाप्नोति हस्तच्छेदं पादच्छेदं वा अन्यतराङ्गछेदं वा प्राप्नोति, सारीर-माणसेण वा दुक्खेण वेद्यते । एवं यादृशं दुःखमात्रं परस्योत्पादयति ततो मात्रतः शतशोमात्राधिकत्वं प्राप्नोति अन्यथा वा । तएवं कुशीला संसारमावण्ण परंपरेण संसारसागरगता इत्यर्थः, परंपरेणेति परभवे, | ततश्च परतरभवे, एवं जाव अणंतेसु भवेसु बंधति वेदेति य दुण्णिताई दुष्टु नीतानि दुर्नीतानि कुत्सितानि वा नीतानि कर्माणीत्यर्थः ॥४॥ एवं ताव ओहतः उक्ताः कुशीला गृहिणः प्रव्रजिताश्चेति । इदानीं पाषण्डलोककुशीलाः परामृश्यन्ते । तद्यथा ३८२. जे मातरं च पितरं च हेचा, समणवए अगणिं समारभेजा। __ अथाह से लोगे अणजधम्मे, भूताई जे हिंसति आतसाते ॥५॥ ३८२. जे मातरं च पितरं च हेचा. वृत्तम् । जे इति अणिहिट्ठणिदेसो । एते हि करुणानि कुर्वाणा दुस्त्यजा इत्येतद्ब्रहणम् , शेषा हि भ्रातृ-भार्या-पुत्रादयः सम्बन्धात् पश्चाद् भवन्ति न भवन्ति वा इत्यतो माता-पितृप्रहणम् । चप्रहणाद् भ्रातृ-भगिनी जाव सयण-संगंथसंथवो थावर-जंगमरजं च जाव दाणं दाइयाणं परिभाएत्ता, तेसु च जं ममत्तं तं १°धिगत्वं वा० मो०॥ २वा खं २ पु१॥ ३ वदे खं २ पु१पु२॥ ४ अहाऽऽहु से लोए कुसीलधम्मे खं १ खं २ पु १ पु २ वृ० दी । अदाह खं २ । लोते खं २३१॥ ॥१८७॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org,
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy