________________
कम्माणि बहूनि अस्य सः । कूरकम्मो वि बहुआरंभो वि + भंगा। यद् यदकरोत् तेन तेन कर्मणा मीयते, "मी हिंसायां" वा, मार्यत इत्यर्थः, गण्यत इत्यर्थः, "मजते" वा निमजइत्यर्थः ॥३॥ भावमन्दस्तु कुशीललोको गहितो, गिही पासंडी वा यत् पापं करोति तत् किमिहं विवे)यते ?, अनेकान्तः३८१. अस्सिं च लोंगे अदु वा परत्थ, सतग्गसो वा तह अण्णहा वा।
संसारमावण्ण परंपरेण, बंधंति वेदेति य दुणिताई ॥४॥ ३८१. अस्सि च लोगे अदुवा परस्थ वृत्तम् । कधं ?, इधलोगे दुश्चिण्णा कम्मा इहलोगे असुभफलविवागा १ इहलोए दुच्चिण्णा कम्मा परोए असुभफलविवागा २ परलोके दुचिण्णा कम्मा इहलोगे असुभफलविवागा ३ परलोए दुचिण्णा कम्मा परलोए असुमफलविवागा ४ । कथम् ?, उच्यते-केनचित् कस्यचिद् इहलोके शिरश्छिन्न तस्याप्यन्येन छिन्नं एवं इहलोगे कतं इहलोगे च फलति १, णरगाइसु उबवण्णस्स [इहलोगे कतं परलोगे फलति] २, परलोए कतं इहलोए | फलति, जधा दुहविवागेसु मियापुत्तस्स ३ परलोए कतं परलोए फलति, दीहकालद्वितीयं कम्म अण्णम्मि भवे उदिज्जति ४ । अथवा इहलोक इह चारकबन्धः अनेकैर्यातनाविशेषैः तद् वेदयति, तदन्यथावेदितं कस्यचित् परलोके तेन वा प्रकारेण
१ इति चतुःसंख्याद्योतकोऽक्षराङ्कः॥ २परत्था खं १ पु १। पुरत्था खं २ पु२॥ ३अण्णधा खं २ पु १॥४परं परं ते, बैं खं १ ख २ पु १ पु २ वृ० दी०॥ ५ एतदर्थकं सूत्रं स्थानाङ्गे चतुर्थस्थाने द्वितीयोद्देशके सूत्र २८२ पत्र २१०-१॥ ६ तस्याप्यनेन पुतस्यापत्येन वा० मो.॥
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org