________________
Poo*
पढमो सुयक्खंधो
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुत्तं
*
*
७ कुसिलपरिभासिक ज्झयणं
॥१८६॥
*
मम न पियं दुक्ख सुहं चेहँ एवमेषां पडिलेहित्ता दुःखमेषां न कार्य णवएण भेदेण । जे पुण एतेसु काएसु तु आतदंडे, | यः कुशीलः अशीलो वा एषां कायाना आताओ दंडेत्ति, अथवा स एवाऽऽत्मानं दण्डयति य एषां दंडे णिसिरति स
आत्मदण्डः । एतेष्वेव पुनः पुनः विपरियासुवेति, विपर्यासो नाम जन्म-मरणे, संसारो वा विपर्यासो भवति । अथवा सुखार्थी तानारभ्य तानेवानुप्रविश्य तानि तानि दुःखान्यवाप्नुते, सुखविपर्यासभूतं दुःखमवाप्नोति । विपरीतो भावो | विपर्यासः, धर्मार्थी तानारभ्याधर्ममाप्नोति, मोक्षार्थी तानारभमाणः संसारमाप्नोति ॥ २॥ एवं सो अविरतो लोगो अव्रतलोकः कुशीललोकाद् मनुष्यलोकात् प्रच्युतः तानेव कायान् प्राप्य३८०. जाई-वहं अणुपरियहमाणे, तस-थावरेसुं विणिग्घातमेति ।
से जातिजाति बहुकूरकम्मे, जं कुव्वती मिज्जति तेण बाले ॥३॥ ३८०. जाई-वह अणुपरियट्टमाणे० वृत्तम् । जातिश्च वधश्च जाति-वधौ, जन्म-मरणे इत्युक्तं भवति । समन्ताद् वर्त्तते [अनुपरिवर्तते । ते पुण छ वि काया समासओ दुविहा भवंति, तं जधा-तसा थावरा य । थावरा तिविहा-पुढवी आऊ वणस्सई । तसा तिविहा-तेऊ वाऊ उराला य तसा । तेसु तस-थावरेसुं विणिग्यातमेति, अधिको णियतो वा घातः निघातः, विविधो वा घातः शारीर-मानसा दुःखोदया अट्ठपगारकम्मफलविवागो वा । से जातिजाती परियट्टमाणे, से इति स कुसीललोकः, जातिजातीति वीप्सार्थः, तासु तासु जातिसु त्ति तस-थावरजातिसु अणुसंचरं कूराणि हिंसादीणि
*
*
*
१ जाईपहं पु १ पु २ वृ० । जाईवहं खं १ ख २ दी० वृपा०॥ २ थावरेहिं खं १ ख २ पु १ पु २॥
३ मज्जते चूपा० ॥
Jan Education internatio
For Private
Personal Use Only
www.jainelibrary.org