SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ 6XOXOXXXXXXXXXX ३७८. पुढवी य आऊ अगणी य वायू, तण-रुक्ख-बीयां य तसा य पाणा। जे अंडया जे य जरायु पाणा, संसेयया जे रसयाभिहाणा ॥१॥ ३७८. पुढवी य आऊ अगणी य वाय तण-रुक्ख-बीया य तसा य पाणा० [वृत्तम् ] । तण-रुक्ख-बीय त्ति वणस्सतिकायभेदो गहितो। एकेको द्विविधो-[ अबीजाद् ] बीजाद्वा प्रसूतिः । पच्छाणुपुब्बी वा गहिया, जधा वणस्सतिकाइयाणं भेदा तधा पुढविमादीण वि भेदो भाणितव्यो । तं जधा-"पुढवी य सक्करा वालुगा य०" [प्रज्ञा० पद १ सू० २२ गा० ८ तथा आचा० नि० गा० ७३ ] एवं सेसाण वि भेदा भाणितव्वा । तसकाइयाणं तु इमो भेदो सुत्ताभिहित एव, तं०जे अंडया जे य जरायु पाणा, अण्डेभ्यो जाता अण्डजाः पक्ष्यादयः, जरायुजा णाम जरावेढिया जायंते गो-महिष्यऽजा-ऽविका-मनुष्यादयः । संस्वेदजाः गोकरीषादिषु कृमि-मक्षिकादयो जायन्ते जूगा-मंकुण-लिक्खादयो य । रसजा दधिसोवीरक-मद्यादिषु रसजा इत्यभिधानं जेसिं रसजा इत्यभिधानं( ? ना) वा ॥ १ ॥ ३७९. एताई कायाई पवेदिताई, एतेसु जाणं पडिलेह सायं। एतेसुकाएसु तु आतदंडे, पुणो पुणो विप्परियासुवेति ॥२॥ ३७९. एताई कायाई पवेदिताई० वृत्तम् । एतानि यान्युद्दिष्टानि कायविधानानि प्रवेदितानीति प्रदर्शितानि अर्हद्भिः। एतेसु जाणं एतेष्विति ये उक्ताः, जानन्निति जानकः, प्रत्युपेक्ष्य सातं सुखमित्यर्थः । कधं पडिलेहेति ?-जध १बीता त तसा खं २ पु १॥ २ रसताभिधाणा खं१॥ ३ जाण खं १ । जाणे खं २ पु १ पु २॥ ४ एतेहि काएहि य आतदंडे, पतेसु या विपरियासुर्वेति खं १ खं २ पु१पु२ वृ० दी। एतेण कारण य सा० । यासुवेदी खं १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy