________________
पढमो
पिज्जुत्तिचुण्णिजयं एयगडंग
सुयक्खंधो
॥१८५॥
जह णाम गोतमा रंडदेवता वारिभद्दगा चेव । जे अग्गिहोमवादी जलसोयं केइ (? जे इ) इच्छंति ॥ ५॥ ८३ ॥
॥कुसीलपरिभासा॥७॥ जह णाम गोतमा रंडदेवता० गाधा । गोतमा णाम पासंडिणो मसगजातीया, ते हि गोणं णाणाविधेहि उवाएहिं दमिऊण गोणपोतगेण सह गिहे गिहे धणं ओहारेता हिंडंति । गोव्वतिगा वि धीयारपाया एव, 'ते च गोणा इव णत्थितेल्लगा रंभायमाणा गिहे गिहे सुप्पेहि गहितेहि धणं ओहारेमाणा विहरति । अवरे रंडदेवगावरप्राया । वारिभद्रगा प्रायेण जलसक्का हत्थ-पादपक्खालणरता हायंता य आयमंता य संझातिसु तिसु य जलणिबुड्डा अछंपरिग्गायवादि । अण्णे
अग्गिहोमवादी तावसा धीयारायारा अग्गिहोत्तेण सगं इच्छंति । जलसोयं केइ (जेइ) इच्छंति, भागवत-दगSIसोयरियादि तिणि तिसट्ठा पावादिगसता, जे य सलिंगपडिवण्णा कुसीला अफासुयगपडिसेवी ॥ ५॥ ८३ ॥
गतो णामणिप्फण्णो । सुत्ताणुगमे सुत्तमुच्चारेतव्यं जाव "पंचधा विद्धि लक्खणं" [कल्पभाष्यगाथा ३०२] ति इदं सूत्रम्
७ कुसिलपरिभासियज्झयणं
॥१८५॥
१चंडिदेवगा वा खं १ खं २ पु २ वृ०॥ २ होत्तवा खं १ खं २ पु २ वृ०॥ ३ जे य इच्छंति खं १ खं २ पु २ वृ०॥ ४ ते वि गोणा इवाणत्थि पु० सं० ॥ ५“चंडिदेवय' त्ति चक्रधरप्रायाः" इति वृत्तिकृतः॥ ६ सङ्कगन्तिसु तिसु य जलणिबुडा अच्छंति परिव्वायगादि मु०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org