SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ पढमो पिज्जुत्तिचुण्णिजयं एयगडंग सुयक्खंधो ॥१८५॥ जह णाम गोतमा रंडदेवता वारिभद्दगा चेव । जे अग्गिहोमवादी जलसोयं केइ (? जे इ) इच्छंति ॥ ५॥ ८३ ॥ ॥कुसीलपरिभासा॥७॥ जह णाम गोतमा रंडदेवता० गाधा । गोतमा णाम पासंडिणो मसगजातीया, ते हि गोणं णाणाविधेहि उवाएहिं दमिऊण गोणपोतगेण सह गिहे गिहे धणं ओहारेता हिंडंति । गोव्वतिगा वि धीयारपाया एव, 'ते च गोणा इव णत्थितेल्लगा रंभायमाणा गिहे गिहे सुप्पेहि गहितेहि धणं ओहारेमाणा विहरति । अवरे रंडदेवगावरप्राया । वारिभद्रगा प्रायेण जलसक्का हत्थ-पादपक्खालणरता हायंता य आयमंता य संझातिसु तिसु य जलणिबुड्डा अछंपरिग्गायवादि । अण्णे अग्गिहोमवादी तावसा धीयारायारा अग्गिहोत्तेण सगं इच्छंति । जलसोयं केइ (जेइ) इच्छंति, भागवत-दगSIसोयरियादि तिणि तिसट्ठा पावादिगसता, जे य सलिंगपडिवण्णा कुसीला अफासुयगपडिसेवी ॥ ५॥ ८३ ॥ गतो णामणिप्फण्णो । सुत्ताणुगमे सुत्तमुच्चारेतव्यं जाव "पंचधा विद्धि लक्खणं" [कल्पभाष्यगाथा ३०२] ति इदं सूत्रम् ७ कुसिलपरिभासियज्झयणं ॥१८५॥ १चंडिदेवगा वा खं १ खं २ पु २ वृ०॥ २ होत्तवा खं १ खं २ पु २ वृ०॥ ३ जे य इच्छंति खं १ खं २ पु २ वृ०॥ ४ ते वि गोणा इवाणत्थि पु० सं० ॥ ५“चंडिदेवय' त्ति चक्रधरप्रायाः" इति वृत्तिकृतः॥ ६ सङ्कगन्तिसु तिसु य जलणिबुडा अच्छंति परिव्वायगादि मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy