SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ परिभासिता कुसीला य एत्थ जावंति अविरता केये । सुति पसा सुद्धे त्ति दुगुंछा अपरिसुद्धे ॥ ३ ॥ ८१ ॥ परिभासिता कुसीला० गाधा । येनेह सपक्खे परपक्खे य कुसीला परिभासिता । सपक्खे पासत्यादि, परपक्खे अण्णउत्थिया । जावंति अविरता केय त्ति, सव्वे गिहत्था असीला एव । सु त्ति पसंसा सुद्धे, सुरिति प्रशंसायां निपात इति, यः शुद्धशील इत्यपदिश्यते । दुः कुत्सायाम्, अशुद्धशीलो दुःशील इत्यपदिश्यते ॥ ३ ॥ ८१ ॥ कथं कुसीला ? - अप्फा सुयपडिसेवी य णाम भुज्जो य सीलवादी य । फासुं वदंति सीलं अफासुगा मो अभुंजंता ॥ ४ ॥ ८२ ॥ अप्फासुयपडिसेवी य० गाधा । जे अफासुयं कय- कारियं अणुमतं वा भुंजंति ते यद्यपि ऊर्ध्वपादा अधोमुखा धूमं पिबन्ति मासान्तश्च भुञ्जते तथा वि कुसीला एव, जे अफासुगाई आहारोवधिमादीणि पडिसेवंति असंजता असंयमरता । [ उक्तं च—] Jain Education International अणगारवादिणो पुढविहिंसगा णिग्गुणा अगारिसमा । णिद्दोस त्ति य मइला साधुपदोसेण मइलतरा ॥ १ ॥ [ आचा० नि० गा० १०० ] फासुं वदंति सीलं, जे संजमाणुपरोघेण फासुयं भुंजंति अफासुयं परिहरंता ते फासुभोअणसीला इत्यपदिश्यन्ते ॥४॥८२॥ जे पुण ते अफासुयगभोई असीला कुसीला य ते इमे १ केति खं २ पु २ । केई खं १ ॥ २ कुन्ति सं १ खं २ ५ २ ० ॥ ३ ला विरइदुगुंछाइ म° आचाराङ्गनिर्युक्तौ पाठः ॥ For Private & Personal Use Only XXXX BX BX BX BX www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy