SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिणिजयं सूयगडंग सुतं ॥ १८४ ॥ तथा मृष्टभोजनशीलो न चोपार्जनशीलोऽसि । यो वा यस्य द्रव्यस्य स्वभावः तद् द्रव्यं तच्छीलं भवति, यथा - मदनशीला मदिरा, मेध्यं घृतं सुकुमारं चेत्यादि । भावशीलं दुविधं, तं० - ओहसीलं अभिकखासेवणसीलं च ॥ १ ॥ ७९ ॥ तत्थ ओहसीलं ओघे विरती सीलं विरताविरती य अविरति असीलं । धम्मे णाण-तवादी अपसत्थ अधम्म कोधादी ॥ २ ॥ ८० ॥ ओघे विरती सीलं० गाधा। ओहो णाम अविसेसो, जधा सव्वसावज्जजोगविरतो विरताविरतो वा, एयं ताव पसत्थं ओहसीलं । अप्पसत्थं ओहसीलं तु तद्विधर्मिणी अविरतिः सर्वसावद्यप्रवृत्तिरिति । अथवा भावसीलं दुविधं-पसत्थं अप्पसत्थं च । एक्केकं दुविधं-ओहसीलं अभिक्खासेवणसीलं च । प्रशस्तौघशीलो धर्मशीलो । अभिक्खासेवणाए णाणसीलो तवसीलो । णाणे पंचविधे सज्झाए उवयुत्तो, अभिक्खणं अभिक्खणं गहण-वत्तणाए अप्पाणं भावेति एस णाणसीलो । तबसीलो तवेसु आतावण-अणसणादिकरणसीलो । एवं दुविधे वित्थरेणं जोएतव्वमिति । अप्पसत्थभावओहसीलो पावसीलो उड्ड एवमादि । अप्पसत्थअभिक्ख[ आसेवणा ] भावसीलो कोधसीलो जाव लोभसीलो चोरणसीलो पियणसीलो पिसुणसीलो परोवतावणसीलो कलहसीलो इत्यादि ॥ २ ॥ ८० ॥ अथ कस्मात् कुसीलपरिभाषितमित्यपदिश्यते ?, उच्यते, जेण एत्थ Jain Education International १ ओघे सीलं विरती खं १ । ओहे सीलं विरती खं २ पु २ वृ० ॥ २ कोहाई खं १ २ ॥ For Private & Personal Use Only XXX पढमो सुयक्खंधो ७ कुसीलपरिभासिय ज्झयणं ॥ १८४ ॥ www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy