________________
णिज्जुत्तिणिजयं सूयगडंग
सुतं
॥ १८४ ॥
तथा मृष्टभोजनशीलो न चोपार्जनशीलोऽसि । यो वा यस्य द्रव्यस्य स्वभावः तद् द्रव्यं तच्छीलं भवति, यथा - मदनशीला मदिरा, मेध्यं घृतं सुकुमारं चेत्यादि । भावशीलं दुविधं, तं० - ओहसीलं अभिकखासेवणसीलं च ॥ १ ॥ ७९ ॥
तत्थ ओहसीलं
ओघे विरती सीलं विरताविरती य अविरति असीलं ।
धम्मे णाण-तवादी अपसत्थ अधम्म कोधादी ॥ २ ॥ ८० ॥
ओघे विरती सीलं० गाधा। ओहो णाम अविसेसो, जधा सव्वसावज्जजोगविरतो विरताविरतो वा, एयं ताव पसत्थं ओहसीलं । अप्पसत्थं ओहसीलं तु तद्विधर्मिणी अविरतिः सर्वसावद्यप्रवृत्तिरिति । अथवा भावसीलं दुविधं-पसत्थं अप्पसत्थं च । एक्केकं दुविधं-ओहसीलं अभिक्खासेवणसीलं च । प्रशस्तौघशीलो धर्मशीलो । अभिक्खासेवणाए णाणसीलो तवसीलो । णाणे पंचविधे सज्झाए उवयुत्तो, अभिक्खणं अभिक्खणं गहण-वत्तणाए अप्पाणं भावेति एस णाणसीलो । तबसीलो तवेसु आतावण-अणसणादिकरणसीलो । एवं दुविधे वित्थरेणं जोएतव्वमिति । अप्पसत्थभावओहसीलो पावसीलो उड्ड एवमादि । अप्पसत्थअभिक्ख[ आसेवणा ] भावसीलो कोधसीलो जाव लोभसीलो चोरणसीलो पियणसीलो पिसुणसीलो परोवतावणसीलो कलहसीलो इत्यादि ॥ २ ॥ ८० ॥
अथ कस्मात् कुसीलपरिभाषितमित्यपदिश्यते ?, उच्यते, जेण एत्थ
Jain Education International
१ ओघे सीलं विरती खं १ । ओहे सीलं विरती खं २ पु २ वृ० ॥
२ कोहाई खं १ २ ॥
For Private & Personal Use Only
XXX
पढमो सुयक्खंधो
७ कुसीलपरिभासिय
ज्झयणं
॥ १८४ ॥
www.jainelibrary.org