SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ७ [ सत्तमं कुसीलपरिभासियज्झयणं ] इदानीं कुशलपरिभासितं ति जत्थ कुसीला सुसीला य परिभासिज्जंति । कुसीला गिहत्था अण्णउत्थिगा य पासत्थादिणो य तेषां कुत्सितानि शीलानि अनुमत-कारितादीणि परिभासिज्जंति, जधा य संसारं परिभमंति । तस्सिमाणि चत्तारि अणुयोगद्दाराणि । पुव्बाणुपुव्वीए सत्तमं । अत्थाधिगारो [सु] सीलाणं कुसीलाणं च सम्भावं जाणित्ता कुत्सिता कुत्सित सीलाई असीलाई च वज्जेतव्वाइं, जे य तेसु बट्टेति ते वज्जेतव्वा ॥ णामणिप्फण्णे सीलं ति एगपदं णामं ति, तत्थ गाधा* 'सीले चक्क दव्वे पाउरणा - SSभरण-भोयणादीसु । भावे तु ओघसीलं अभिक्खआसेवणा चेव ॥ १ ॥ ७९ ॥ शीलं णामादि चतुव्विधं । णाम दुवणाओ गताओ । दव्वे वतिरित्तं दव्वसीलो यथा - प्रावरणसीलो देवदत्तः प्रलम्बप्रावरणशीलो वा, तथा नित्यभूषणशीलः । नित्यमण्डनशीला ते भार्या, अपि च चोद्यतेऽशीलवती वा । तथा नित्य भोजनशीलोऽसि, Jain Educationmational १ 'लपसितंसितं ति चूस• ॥ २ सील चउक्कं दब्बे खं १ खं २ पु २ ॥ For Private & Personal Use Only ३ क्खमासे' सं २ पु २ ॥ X-X-CXCXCXXXCXCXCXCX CXCX jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy