SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधी सुर्च ३७७. सोचा य धम्म अरहंतभासितं, समाहित अट्ठपदोवसुद्धं ।। तं सद्दहंताऽऽय जणा अणाऊ, इंदा व देवाधिव आगमिस्से ॥ २९॥ त्ति बेमि॥ ॥ महावीरत्थतो सम्मत्तो ॥६॥ ३७७. सांच्चा यधम्म अरहतभासियं० वृत्तम् । श्रुत्वेति निशम्य । इमं धम्ममिति योऽयं कथितः अर्थतो वा भाषितः गणधराणामित्यर्थः । सम्यग् आहितः समाहितः, सम्यगाख्यात इत्यर्थः । अथवंति पदानि, अथवाऽथैश्च पदैश्च उपेत्य शुद्धम् । तं सद्दहंताऽऽय, तमिति योऽयमुपदिष्टः, श्रुत्वा श्रद्धानपूर्वकमादाय, आदाय नाम गृहीत्वा च कृत्वा च जना नाम बहवो जनाः अनायुषः संवृत्ता इति वाक्यशेषः, सिज्झन्तीत्यर्थः । जे तु ण सिझंति ते इंदा भवंति देवाधिपतयः आगमिध्यति आगमिस्सेण भवेण सुकुलुप्पत्तीए सिज्झिस्संति ।। २९ ॥ ॥ महावीरस्तवाध्ययनं षष्ठं समाप्तम् ॥६॥ ६ वीरत्युइअज्झयणं ॥१८३॥ ।। १८३॥ १ सदहाणा य सा. दी० । सद्दहता य ख १ खं २॥ २ अणायू, यंदा खं १॥ ३ आगमिस्संति ॥ त्ति बेमि ख २ पु १ वृ० दी । आगमेस ॥ त्ति बेमि खं १ । आगमिस्सं ॥ ति बेमि पु२॥ ११ मिष्येतेति चूसप्र०॥ Jain Education rational For Private Personal Use Only ww.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy